SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ -प्रथमः सर्ग: [३७ अणण्ण-णाहा ]—अनन्यनाथा अपि हा विहाय नो घृणां विना झटिति गते विदारुणे, तस्मिन् जने लगति सांप्रतमपि यत्तदस्मादृशीनां खलु मनो विनिन्दितम् ॥ ३७॥ [३८ किमेत्थ अम्हे ]-किमत्र वयं' कुर्मो गुणोत्तरे जने पिनद्धं युवतीनां मानसम् , न तीर्यते चारुप्रसूनसौरभे महीरुहे भृङ्गकुलं च क्रष्टुम् ॥ ३८ ॥ [३९ पहाण-पाणाणि]-प्रधानप्राणाः खलु नो जनार्दनः स येन दूरं गमितो दुरात्मना, कृतान्तदूत एव स समागतो न कंसदूत इति जानीत गोपिकाः ॥ ३९ ॥ [४० इमाहि कूरो] -अस्मात् क्रूरो न पर इति अस्य कृता अवश्यमक्रूरशब्दप्रक्रिया, अघोरशब्दं यथा घोरमूर्तेः शिवस्य व्याचष्टे तथेति मन्यामहे ॥ ४० ॥ [४१ हरिस्स रूवं ]-हरेः रूपमेव संस्मरत भो हरिन्माणश्यामलकोमलप्रभम्, स्निग्धकेशाञ्चितमयूरपिञ्छिकं विकसितेन्दीवरविशाललोचनम् ॥ ४१ ॥ [४२ फुरंत-दंतुज्जल ]-स्फुरद्दन्तोज्ज्वलकान्तिचन्द्रिकासमग्रसौन्दर्यमुखेन्दुमण्डलम् , विशुद्धमुक्तागुणकौस्तुभप्रभाप्रदीप्तवक्षःस्फुटवत्सलाच्छनम् ॥ ४२ ॥ [४३ भुअंग-भोआकइ ]-भुजङ्गभोगाकृतिसौन्दर्यभङ्गदप्रकामसौकुमार्यभुजालताञ्चित . मणिप्रभाकीर्णसुवर्णमेखलाविलम्बिपीताम्बरश्रोणिमण्डलम् ॥ ४३ ॥ १ M किमस्मादृश्यः. २ ॥ क्रूरो वर इति. ३ [ °प्रकामसुकुमार' ] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy