SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ ५८ -संस्कृतच्छाया [३१ भुअ-प्पआवो ]-भुजप्रतापो भुजदर्पशालिनो रिपूणां मध्य एव संग्रकाशते, हिरण्यरेतसोऽपि जालसंचयः स्वयं समिन्धे किमिन्धनं विना ॥ ३१ ॥ [३२ वरं वएसग्ग]-वयं व्रजेशाग्रसरी निराकुलाः सशिक्यभाण्डाः शकटाधिरोहिणः, समुच्चलामः सकला अपि सांप्रतं सभाजितों भवतु स भोजभूपतिः ॥ ३२ ॥ [३३ इआलवंतो]--इत्यालपन् सह सीरपाणिना रथं समारोहति देवकीसुतः, कराग्रसंवल्गितप्रग्रहो जवात्स तस्य पृष्ठे च गान्दिनीसुतः ॥ ३३ ॥ [३४ सुहं रहम्मि ]-सुखं रथ एव होपमे स्वयं शयानो गमयित्वा यामिनीम् , प्रगे समं संमिलितैर्माधवः स नन्दगोपप्रमुखैः प्रस्थितः ॥ ३४ ॥ [३५ अहो समाअण्णिअ]-अथो समाकर्ण्य कर्णदुस्सहां प्रवासवार्ता पतगेशकेतोः, गलोद्गलदश्रुजलोक्षताक्षरं वियोगभीर्ती व्यलपन गोपिकाः ॥ ३५ ॥ [३६ अमुद्धअंदम्मि]-अमुग्धचन्द्र इव शम्भुमस्तके अकौस्तुभ इव विष्णुवक्षसि, अनन्दजे नन्दगृहे का श्रीः हता हता वयं व्रजाङ्गनाः ॥ ३६ ॥ १ [ज्वालासंचयः ]. २ M ब्रजेशाग्रेसरा. ३ T सभाजिको. ४ T समारोहदेवकी. ५ M संवाल्लित. ६ r omits some portion. ७ [ जलोक्षिताक्षरं ]. ८ M भीत्या. ९ [ विलपन्ति ]. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy