SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ -प्रथमः सर्गः ५५ [ १२ अवच्च - जुग्गे ] - - अपत्ययुग्मे चिरमक्षतेऽपि तौ सहते यन्नः पितरौ नियन्त्रणाम्, शरीरिणस्तस्माद्दुरपत्यलाभतो' वदन्ति सत्यं निरपत्यता वरम् ॥ १२ ॥ - [ १३ कहं परिच्छेमु ] --- कथं परित्यजानि शरीरपोषकाविमावपि मातापितरौ वा वत्सलो, जगति ये कोकिलरीतिगामिनो न तान् जुगुप्सन्ते कथं महाजनाः ॥ १३ ॥ [ १४ कथं खु जं ] - कृतं खलु यद्वा कथितेन भूरिणा किणों भणेदागमकारणं भवान् इदं वदन् विरराम माधवो भणन्ति भव्या हि जना मिताक्षरम् ॥ १४ ॥ [ १५ विसुद्ध - सीलेण ] - विशुद्धशीलेन विनम्रमौलिना स कंसदूतेन अकथ्यतं हरिः, तवैव साधिष्ठयथेष्टदर्शनं विशिष्टमस्मदागमनप्रयोजनम् || १५ ॥ [ १६ णिरत्थ-संगा ] निरस्तसङ्गा निगमान्तपान्था यमादियोगाभ्यसनोद्भटश्रमाः, चिरं विचिन्वन्ति तपोधना अपि यं स दिष्ट्या ममासि दृष्टिगोचरः ॥ १६ ॥ [ १७ जिअं जिअं ] -- जितं जितं मे नयनाभ्यां याभ्यां [ तव ] सुजातसौन्दर्यगुणैकमन्दिरम्, प्रसन्नपूर्णामृतमयूखसदृशं मुखं प्रहासो - ज्ज्वलमद्य पीयते ॥ १७ ॥ Jain Education International १ T नियन्त्रणा ( णं ? ). २ [ 'लम्भतो ]. ३ [ परित्यजाव: ]. ४ [ इव ]. ५ तिणो, M ( किंनु ? ). ६ [ विरमति ]. ७ [ कथ्यते ]. ८ [ सच्छायं ]. For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy