SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ -संस्कृतच्छाया [६ अदिट्ठ-पासहिअ ]-अदृष्टपार्थस्थितवस्तुसार्थमश्रूयमाणोचलितोचनिस्वनम् , वरं परब्रह्मसुखानुभाविनं न बाह्यं बाधते किमपि देहिनम् ॥ ६॥ ७ खणं रुवंतं ]-क्षणं रुवन्तं विहसन्तमन्तरा क्षणं च स्तम्भमिव निरुच्छ्रसंस्थितम् , क्षणं चरन्तं क्षणमुच्चजल्पितं क्षणमपि च तूष्णीकमुखं मदादिव ।। ७॥ [८ पमोअ-तुरंत:-प्रमोदत्वयमाणपदक्रमोच्चलस्खलन्मुक्तागुणफेनमण्डलः, सरित्प्रवाहमिव सम्मुखागतं स प्रत्युपातिष्ठद् एनमच्युताम्बुधिः ॥ ८ ॥ [९ करंबुएणं ]-कराम्बुजेन' परिगृह्येनं गृहं निजं प्रापयर्दै देवकीसुतः, अनामयम् अपृच्छन्मृष्टंभोजनं प्रायच्छत् किमपि चाजल्पत् पुनः ॥ ९॥ [१० तुहावलोएण ]-तवावलोकेन बभूव मे मनो विकसितमक्रूर स्निग्धबन्धोः, अथो किमाश्चर्यमिदं समुद्गते विधौ सद्यो विकसति कैरवम् ॥ १० ॥ [११ मुणामि तेएण]-जानामि तेजसा खलु भोजराजस्य दिनप्रदीपा इव तीक्ष्णरश्मेः, प्रदीप्यमानेन पराहतप्रभाः कथमपि यूयं बलिनो विजीवथ ॥ ११ ॥ १ रुदन्तं. २ [ प्रत्युपतिष्ठते ]. ३ [ प्रापयति ]. ४ [ पृच्छति मृष्ट ] ५ [ प्रयच्छति ]. ६ [ च जल्पति ]. ७ T बलिनोपि. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy