SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ कंसवधकाव्यस्याज्ञातप्रणेतृका संस्कृतच्छाया [प्रथमः सर्गः] [१ सिरीअ णाहो]-श्रियो नाथः शिखिपिञ्छशेखरः स्निग्धगोपीनयनाञ्चलाञ्चितैः, स्वयं यशोदातनयत्वं गतो विभुयंभूषयद्गोपवाटिकाम् ॥ १ ॥ [२ कहं खु]-कथां खल्वस्य कंसवधं सुखावहां सुधामिव गृह्णीत वले सुधीजनाः, सदा गुरूणां चरणौ समाश्रितो भणामि यां भक्तिगुणेन नुन्नः ॥ २ ॥ [३ अहेकदा]-अथैकदा चक्रमणशीलो व्रजाङ्गणे दिनान्तगोदोहनव्यापृताङ्गने, सहाग्रजः सोऽभिसरन्तमग्रतो गदाग्रजोऽद्राक्षीद्गान्दिनीसुतम् ॥ ३ ॥ [४ रआइ ]--रजांसि रेखारथशङ्खपङ्कजध्वजाङ्कितानि प्रविलोक्ये भूतले, तस्मिन्नमन्तं पुलकालिपक्ष्मूलप्रमोदबाष्पाविफुल्लविग्रहम् ॥४॥ [५ खणे खणे]--क्षणे क्षणे ध्याननिमीलितेक्षणं नम्यमानमौलिप्रणिवेशिताञ्जलिम्, असंभ्रमं संस्मरन्तमग्रतो लसन्तमात्मानमनन्तकौतुकम् ॥ ५॥ १ M शेखरं. २ ॥ °ञ्चितम्. ३ [विभुविभूषयति गोप° ] ४ T कथं. ५ T कंसवधः. ६ T सुधावहा. ७ T व्रजाङ्कणे. ८ [ पश्यति ( द्रक्ष्यति ) गान्दिनी° ]. ९ T प्रलोक्य. १० T नमन्तः. ११ विग्रहः. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001886
Book TitleKansvaho
Original Sutra AuthorN/A
AuthorRama Paniwada, A N Upadhye
PublisherMotilal Banarasidas
Publication Year1968
Total Pages266
LanguagePrakrit, English
ClassificationBook_Devnagari, Story, & Literature
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy