SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ अब्भंगिऊण विहिणा सुगंधतेल्लेहिं पवरजुवईहिं । अद्धाणपरिस्समनासगेण वरवारिणा न्हेविओ ॥ ५८ ॥ घणसारसारसिरिखंडचच्चिओ ताहे पल्लिनाहेण । सहिओ पवराहारं भोत्तूण समुट्ठिओ कमसो ॥ ५९ ॥ कप्पूरपूरसहिए तंबोले आयरेण से दिने । वज्जरइ धणदेवो सुहासणत्थो इमं वयणं ॥ ६० ॥ एसा हु ताव पल्ली आवासो निग्धिणस्स लोयस्स । तुब्भेवि तस्स पहुणो अँणन्नसोर्जेन्नदयकलिया ॥ ६१ ॥ एसो न सम्मजोगो अहिवइभिच्चाण मह ठियं चित्ते । जं सोर्यसच्चदक्खिन्नवज्जियाणं इमं ठाणं ॥ ६२ ॥ भिल्लाणं नाहावि हु जं एरिसगुणगणेण संजुत्ता । एयं मणम्मि भाँवइ महंतर्मच्छेरयं मज्झ ॥ ६३ ॥ अभ्यङ्ग्य विधिना सुगन्धतेलैः प्रवरयुवतीभिः । अध्वानपरिश्रमनाशकेन वरवारिणा स्नपितः ॥ ५८ ॥ घनसारसारश्रीखण्डचर्चितस्तदा पल्लिनाथेन । सहितः प्रवराहारं भुक्त्वा समुत्थितः क्रमशः ॥ ५९ ॥ कर्पूरपूरसहिते ताम्बूलेssदरेण तस्मै दत्ते । कथयति धनदेवः सुखासनस्थ इदम् वचनम् ॥ ६० ॥ एषा खलु तावत् पल्ली आवासो निर्घृणस्य लोकस्य । भवानपि तस्य प्रभोरनन्यसौजन्यदयाकलिता ॥ ६१ ॥ एष न सम्यग्योगोऽधिपतिभृत्यानां मम स्थितं चित्ते । यच्छौचसत्यदाक्षिण्यवर्जितानामिदं स्थानम् ॥ ६२ ॥ भिल्लानां नाथाऽपि खलु यदेतादृशगुणगणेन संयुक्ताः । एतद् मनसि प्रतिभाति महदाश्वर्यं मम ॥ ६३ ॥ १. स्नपितः । २. निर्घृणः - निष्कृपः । ३. अनन्यत् = अद्वितीयम् । ४. सौजन्यं दया च ताभ्यां कलिताः सहिताः । ५. अधिपतिः = स्वामी । ६. शौचसत्यदाक्षिण्य-वर्जितानाम् । ७. प्रतिभाति । ८. अच्छेरयं = आश्चर्यम् । ५४ Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy