SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ माइ बहुविगप्पं अप्पाणं निंदिऊण तो भणइ । भो ! भो ! भिल्ला सत्थे जं गहियं एत्थ तुम्हेहिं ॥ ५२ ॥ तं सव्वंपि समप्पह इमस्स धणदेवनामवणियस्स । तेहिं तणमज्जायं समप्पियं तस्स तं सव्वं ॥ ५३ ॥ युग्मम् ॥ तत्तो सबालवुड्ढे मिलिए लोगम्मि भयविमुक्कम्मि | वज्जर सुप्पट्ठो धणदेवं नेहगब्भमिणं ॥ ५४ ॥ तो गाउयमेत्ते सीहगुहा नाम अत्थि मे पल्ली । तीए लहुँमागच्छह अज्ज मह पाहुणा होह ॥ ५५ ॥ भणियं धणदेवेणं एवं होउत्ति ताहे सो सत्थो । धणदेवमग्गलग्गो सीहगुहं झत्ति संपत्तो ॥ ५६ ॥ आवासियस्स तत्तो सिमासन्नम्म सत्थलोयस्स । पल्लीवइणा नीओ धणदेवो निययगहेम्मि ॥ ५७ ॥ एवमादिबहुविकल्पमात्मानं निन्दित्वा ततो भणति । भो ! भो ! भिल्लाः ! सार्थे यद्गृहीतमत्र युष्माभिः ॥ ५२ ॥ तत्सर्वमपि समर्पयताऽस्य धनदेवनामवणिजः । तैस्तृणमर्यादं [ पर्यन्तं ] समर्पितं तस्य तत्सर्वम् ॥ ५३ ॥ ततस्सबालवृद्धे मिलिते लोके भयविमुक्ते । कथयति सुप्रतिष्ठो धनदेवं स्नेहगर्भमिदम् ॥ ५४ ॥ एतस्माद् गव्यूतमात्रे सिंहगुफा नाम्न्यस्ति मे पल्ली । तस्यां लघु आगच्छताऽद्य मम प्राघूर्णा भवत ॥ ५५ ॥ भणितं धनदेवेन एवं भवतु इति तदा स सार्थः । धनदेवमार्गलग्न: सिंहगुफां झटिति संप्राप्तः ॥ ५६ ॥ आवासितस्य ततो वासस्थानाऽऽसने सार्थलोकस्य । पल्लीपतिना नीतो धनदेवो निजकगेहे ॥ ५७ ॥ १. तृणमर्यादं यथा स्यात्तथा तृणपर्यन्तमित्यर्थः । २. लघु = शीघ्रम् । ३. मग्गो=पश्चात् । ४. वासस्थानसमीपे । सुरसुन्दरीचरित्रम् Jain Education International द्वितीयः परिच्छेदः For Private & Personal Use Only ५३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy