________________
उप्पाएंतो तेसिं आंगिईए चेव चित्तसंखोहं । वसुनंदयखग्गकरो धणदेवो एवमुल्लवइ ॥ २२ ॥ रे! रे! पावा! जइ अत्थि तुम्ह इह कावि दप्पकंई। ता हवह मज्झ पुरओ सहसा तं जेण अवणेमि ॥ २३ ॥ मा भणह जं न भणियं एस कैसवट्टओ सुपुरिसाण । न हि नियजुवइसलहिया पुरिसा पुरिसत्तणमुवेति ॥ २४ ॥ हा! धी! धी! एयस्स उ रे! दुट्ठा! तुम्ह पुरिसगारस्स । नासंतलोयपट्टीधावणउवलद्धपसरस्स ॥ २५ ॥ एवं च निसामित्ता दोच् तच्चं समुल्लवंतस्स । धणदेवस्सुल्लावे सुहडाणवि भूरिभयजणगे ॥ २६ ॥ रे! रे! लेह इमस्सवि फेडेमो धीरयं किराडस्स । एवं समुल्लवंता वलिया ते झत्ति तयभिमुहं ॥ २७ ॥ उत्पादर्यस्तेषामाकृत्या चित्तसंक्षोभम् । वसुनन्दकखड्गकरो धनदेव एवमुल्लपति ॥ २२ ॥ रे ! रे ! पापाः ! यद्यस्ति युष्माकमिह काऽपि दर्पकण्डूतिः । तर्हि भवत मम पुरतः सहसा तां येनाऽपनयामि ॥ २३ ॥ मा भणत यन्न भणितमेष कषपट्टकः सुपुरुषाणाम् । न हि निजयुवतिश्लाधिताः पुरुषाः पुरुषत्वमुपयन्ति ॥ २४ ॥ हा ! धिग् ! धिग् ! एतस्य तु रे ! दुष्टाः ! यूयं पुरुषकारस्य । नश्यल्लोकपृष्ठधावनोपलब्धप्रसरस्य ॥ २५ ॥ एवञ्च निशम्य द्विः त्रिः समुल्लपन्तः । धनदेवस्योल्लापे सुभटानामपि भूरिभयजनके ॥ २६ ॥ रे ! रे ! लात अस्याऽपि भ्रंशयामो धीरतां किरातस्य । एवं समुल्लपन्तो वलितास्ते झटिति तदभिमुखम् ॥ २७ ॥ १. आकृत्या । २. वसुनन्दक एतदाख्यो यः खङ्ग स करे यस्य सः। ३. कण्डूतिः पामा। ४. अपनयामि । ५. कषपट्टकः । ६. सलहिया-श्लाधिताः । ७. द्विः । ८. त्रिः। ९. भ्रंशयामः । १०. धीरताम् ।
४८
द्वितीयः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org