SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ केवि हु वेविरदेहा सिढिलीकयकच्छबंधणा धणियं । पमुक्कपुरिसयारा अंगीकयदीणजणचेट्ठा ॥ १६ ॥ परिचत्तसयललजा कहकहमवि मोक्खणं विमग्गंता । तेसिं चिय पावाणं, कुणंति बहुचाडुकम्माणि ॥ १७ ॥ केवि हु मयमिव भूपट्ठिसंठियं अप्पयं पयंसंति । केवि हु छुहंति गंठिं महीए पक्खाणि जोएत्ता ॥ १८ ॥ जेवि हु इओ तओ इंधणाइअट्ठा गयासि सत्थाओ । तेवि हु कलयलसदं सोउं वच्चंति दूरयरं ॥ १९ ॥ रे ! लेह हणह बंधह मारह वयणाई भरह धूलीए । सुम्मति तत्थ सत्थे दिसि दिसि एवंविहा सद्दा ॥ २० ॥ एयावसरम्मि तओ पासित्तु इओ तओ विलुम्पंतं । भिल्लेहिं सत्थलोयं कइवयनियपुरिसपरियरिओ ॥ २१ ॥ केऽपि खलु वेपमानदेहाः शिथिलीकृतकक्षबन्धनाः गाढम् । प्रमुक्तपुरुषकाराऽङ्गीकृतदीनजनचेष्टाः ॥ १६ ॥ परित्यक्तसकललजा कथंकथमपि मोक्षणं विमार्गयन्तः । तेषाश्चैव पापानां कुर्वन्ति बहुचाटुकर्माणि ॥ १७ ॥ केऽपि खलु मृतमिव भूपृष्ठस्थितात्मानं प्रदर्शयन्ति । केऽपि खलु क्षिपन्ति ग्रन्थिं मह्यां पक्षयोदृष्टवा ॥ १८ ॥ येऽपि खलु इतस्तत इन्धनार्थं गता ऽऽसीत् सार्थतः । तेऽपि खलु कलकलशब्दं श्रुत्वा व्रजन्ति दूरतरम् ॥ १९ ॥ रे ! लात हत बनीत प्रियध्वम् वचनानि -बिभृत धूलीः । श्रूयन्ते तत्र सार्थे दिशि दिशि एवंविधाः शब्दाः ॥ २० ॥ एतदवसरे ततो दृष्ट्वा इतस्ततो विलुम्पंतं । भिल्लैस्सार्थलोकं कतिपयनिजपुरुषपरिवृत्तः ॥ २१ ॥ १. मृतम्-मृतकम् । २. आत्मानम् । ३. प्रदर्शयन्ति । ४. लात-गृह्णीत । ५. श्रूयन्ते । सुरसुन्दरीचरित्रम् द्वितीयः परिच्छेदः ४७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy