SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ रूव-परिवत्तिणि मित्त ! गेण्ह एयं कुलागयं विज्जं ।। जेण जहिच्छिय-अत्थस्स साहगो होसि अइरेण ॥ १३३ ॥ दिन्ना य तेण विजा रन्नं गंतूण साहिया कमसो । गयपुरमागम्म ठिओ चेडी-रूपेण देवि-गिहे ॥ १३४ ॥ सुरसुंदरीइ चेडी ललियं हरिऊण दूर-देसम्मि । मोत्तूण तीइ रूवेण सो ठिओ निव-वहट्ठाए ॥ १३५ ॥ कसिणाहि-डसण-दिवसाउ नर-वई दिव्व-अंगुलीएण । कर-संठिएण चिट्ठइ सुरयाइयं पमोत्तूणं ॥ १३६ ॥ अह अन्नया नरिंदो भोत्तूणं खयर-कंचुइ-समग्गो । देवी-घरं पविट्ठो दिट्ठो चेडीइ पावाए ॥ १३७ ॥ मोत्तूणं अंगरक्खे बाहिं देवीए विहिय-मंगिल्लो । वास-हरम्मि पविट्ठो रयण-विचित्तम्मि देवि-जुओ ॥ १३८ ॥ रुपपरावर्तिनी मित्रं. ! गृहाण एतां कुलक्रमागतां विद्याम् । येन यथेच्छार्थस्य साधको भवस्यचिरेण ॥१३३ ॥ दत्ता च तेन विद्या रणं गत्वा साधिता क्रमशः । गजपुरमागत्य स्थितः चेटीरूपेण देवीगृहे ॥१३४ ॥ सुरसुन्दर्याश्चेटीललीतां हृत्य दूरदेशे । मुक्त्वा तस्या रुपेण स स्थितो नृपवधनार्थे ॥ १३५ ॥ कृष्णाहिदशनदिवसात् नरपति-र्दिव्याङ्गुलिकेन । करसंस्थितेन तिष्ठति सुरतादिकं प्रमुच्य ॥१३६ ॥ अथान्यदा नरेन्द्रो भुक्त्वा खेचरकञ्चुकीसमग्रः । देवीगृहं प्रविष्टो दृष्टः चेटया पापया ॥१३७ ॥ मुक्त्वा अङ्गरक्षकान् बर्हि देव्या विहितमागल्यः । वासगृहे प्रविष्टो रत्नविचित्रे देवीयुक्तः ॥ १३८ ॥ १. अरण्यम् । ६५६ षोडश: परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy