SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रांगग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसो एत्थ समप्पइ अडविपवेसस्स वन्नणो नाम । सुरसुन्दरिनामाए कहाए पढमो परिच्छेओ ॥ २५० ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमन्त्रभूतायाः ॥ २४९ ॥ एषोऽत्र समाप्यते अटवीप्रवेशस्य वर्णनो नामा | सुरसुन्दरिनाम्याः कथायाः प्रथमः परिच्छेदः ॥ २५० ॥ १. रागग्गी = रागाग्निः । २. समाप्यते । सुरसुन्दरीचरित्रम् ॥ प्रथमः परिच्छेदः समाप्तः ॥ Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only ४३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy