SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ वियडाडवीए तीए मझंमज्झेण वयइ सो सत्थो । नियकोलाहलपडिरवपडिपूरियर्जुनतरुविवरो ॥ २४४ ॥ तुंगतरुनियरसाहप्पसाहसंछन्नअंबरत्तणओ । सव्वंपि वहइ दियहं अलग्गरविकिरणसंतावो ॥ २४५ ॥ कैविकगुयुगरुतरवोक्कारसवणसंहसुत्तसंतबहुवसहो । उत्तसियवसहवालणनिमित्तपमुक्कहक्कारो ॥ २४६ ॥ हक्कारसद्दपडिरवसंसवणुत्तासियाण संयराहं । औयन्नंतो दिसि दिसि घूयाणं भूरिहुंकारे॥ २४७ ॥ वसहकंठपलंबिरघंटिया-रणियपूरियभूरितरंबरो। विसंखुरुक्खयरेणुनिरंतरो, वयइ तत्थ स वाणियसत्थओ ॥ २४८ ॥ विकटाटव्यां तस्यां मध्यंमध्येन व्रजति स सार्थः । निजकोलाहलप्रतिरवप्रतिपूरितजीर्णतरुविवरः ॥ २४४ ॥ तुङ्गतरुनिकरशाखाप्रशाखासञ्छन्नाऽम्बरतः (त्वात्) । सर्वमपि वहति दिवसमलग्नरविकिरणसंतापः ॥ २४५ ॥ कपिकृतगुरुतरबूङ्कारश्रवणसहसोत्त्रसद्बहुवृषभः । उत्त्रसितवृषभवारणनिमित्तप्रमुक्तहक्कारः ॥ २४६ ॥ हक्कारशब्दप्रतिरवसंश्रवणोत्रसितानां शीघ्रम् । आकर्णयन् दिशि दिशि घूकानां भूरिहङ्कारान् ॥ २४७ ॥ वृषभकण्ठप्रलम्बितघटिकारणितपूरितभूरितरऽम्बरः । वृषखुरोत्खातरेणुनिरन्तरः, व्रजति तत्र स वणिक्सार्थः ॥ २४८ ॥ १. जुन-जीर्णम् । २. कपि- । ३. सहसोत्रसत् । ४. वारण- । ५. सयराहं शीधम्। ६. आकर्णयन् । ७. वृषखुरोत्खातरेणुभिर्निरन्तरो-व्याप्तः । ४२ प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy