SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ पिउणा तुज्झ पमाएण मारिओ छिन्न-वंस-जालीए । गुरु-करुणागएणं तुह पिउणा ठाविओ रज्जे ॥ ११५ ॥ एसो उ मेहनाओ, दिन्नाणि पभूय-गाम-नयराणि ।। चित्तगइ-खयर-धूया दिन्ना पउमोयरा पवरा ॥ ११६ ॥ तीए एसा धूया कन्ना नामेण मयणवेगत्ति । एयं च कुमर ! मग्गइ पियंयमाए पिययमस्स ॥ ११७ ॥ जलकंतस्स उ पुत्तो कंचणदेवीइ कुच्छि-संभूओ । जलवेगो, किं दिन्ना नवित्ति सम्मं न याणामि ॥ ११८ ॥ इय सोऊण कुमारो वज्जरइ वसंत ! सुणसु मह वयणं । एयं कन्ना-रयणं विणा उ मह नत्थि जीयासा ॥ ११९ ॥ जइ जीविएण कजं अहयं वा वल्लहो जइ य तुज्झ । ता गंतूणं तायं तह भणसु जहा लहुं लहइ ॥ १२० ॥ पित्रा तव प्रमादेन मारितो छिन्नवंशजाल्याम् । गुरुकरुणागतेन तव पित्रा स्थापितो राज्ये ॥११५ ॥ एष तु मेघनादो दत्तानि प्रभूतग्रामनगराणि । चित्रगतिखेचरदुहिता दत्ता पह्योदरा प्रवरा ॥११६ ।। तिसृभिः कुलकम् तस्या एषा दुहिता कन्या नाम्ना मदनवेगेति । एतां च कुमार ! मार्गयति प्रियतमायै प्रियतमस्य ॥ ११७ ।। जलकान्तस्य तु पुत्रः कञ्चनदेव्याः कुक्षीसंभूतः । जलवेगः किं दत्ता नवेति सम्यक् न जानामि ।। ११८ ।। इति श्रुत्वा कुमारः कथयति वसन्त ! शृणु मम वचनम् एतां कन्यरत्नां विना तु मम नास्ति जीविताशा ॥११९ ।। यदि जीवितेन कार्यमहकं वा वल्लभो यदि च तव । तस्मात् गत्वा तातं तथा भण यथा लधु लभते ॥१२० ।। १. तिसृभिः कुलकम् । सुरसुन्दरीचरित्रम् षोडशः परिच्छेदः ६५३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy