SearchBrowseAboutContactDonate
Page Preview
Page 677
Loading...
Download File
Download File
Page Text
________________ ताव य गंगावत्ताउ आगया खयर-नियर-परिचरिया । वर-रूववई कन्ना अणंगवेगत्ति नामेण ॥ १०९ ॥ दिट्ठा सा जुवरन्ना तीएवि सिणिद्ध-दिठि-पाएण । विद्धो अणंग-बाणेहिं झत्ति आयल्लयं पत्तो ॥ ११० ॥ पुच्छइ अणंगकेऊ वसंतनामं वेयसियं, भद्द! । कस्सेसा वर-विलया कस्स व धूया ओ किंनामा ? ॥ १११ ॥ भणियं वसंतएणं गंगावत्तम्मिं आसि वर-राया । सिरि-गंधवाहणोत्ति य महिला मयणावली तस्स ॥ ११२ ॥ तीए य तिणि तणया पढमो नहवाहणो, मयरकेऊ । तइओ य मेहनाओ विज्जा-बल-गव्विआ सूरा ॥ ११३ ॥ पिउणा सह पव्वइए जाए नहवाहणे, मयरकेऊ । जाओ राया सोवि य वियणे विजं पसाहिंतो ॥ ११४ ॥ तावच्च गड्गावर्तादागता खेचरनिकरपरिवृता । वररुपवती कन्याऽनङ्गवेगेति नाम्ना ॥१०९ ।। दृष्टा सा युवराजेन तयाऽपि स्निग्धद्दष्टिपातेन । विद्धोऽनङ्गबाणै-झटिति आयततां प्राप्तः ॥ ११० ।। पृच्छत्यनगकेतु-र्वसन्तनामानं वयस्यं भद्र ! । कस्यैषा वरविलया कस्य वा दुहिता ओ किं नाम्नी ।।१११ ।। भणितं वसन्तेन गङ्गावत्तेऽऽसीत् वरराजा । श्रीगन्धवाहन इति च महिला मदनावली तस्य ।।११२ ।। तस्याश्च त्रयस्तनयाः प्रथमो नरवाहनो मकरकेतुः । तृतीयश्च मेधनादो विद्याबलगर्विताः शूराः ।।११३ ।। पित्रा सह प्रव्रजिते जाते नरवाहने मकरकेतुः । जातो राजा सोऽपि च विजने विद्यां प्रसाधयन् ॥११४ ।। १. आयत्तता:-वश्यताम् । २. वयस्य-मित्रम् । ६५२ षोडश: परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy