________________
सुरसुंदरी-पसूया महया किच्छेण दारयं ताहे । हित्थ-हियएण रन्ना वाहरिओ पवर-जोइसिओ ॥ ९१ ॥ पुट्ठो य कहसु तणयस्स गुण-गणं एयस्स समय-जायस्स । घूणिय-सिरेण तेणवि भणियं नर-नाह ! निसुणेसु ॥ ९२ ॥ एरिस-समए जाओ जणयस्स न सुन्दरो हवइ बालो । वड्ढं तो पिउ-गेहे हणइ कुलं राय-लच्छि च ॥ ९३ ॥ देव ! न रूसेयव्वं जाव तुमं नेव पेच्छसे एयं । तावच्चिय तुह कुसलं पाणाणवि संसओ दिढे ॥ ९४ ॥ रन्ना भणियं भद्दय ! को कोवो एत्थ वत्थु-परमत्थे । सत्थ-समत्थिय-मज्झत्थ-तत्त-बुद्धीहिं कहियम्मि ? || ९५ ॥ कय-उवयारम्मि गए स-ट्ठाणं अह निवेण वौहित्ता । भणिया सुहासणत्था पियंवया सोय-तविएण ॥ ९६ ॥
सुरसुंदरी प्रसूता महता कृच्छ्रेण दारकं तदा । त्रस्तहृदयेन राज्ञा व्याहृतः प्रवरज्योतिषः ।। ९१ । पृष्टश्च कथय तनयस्य गुणगणमेतस्य समयजातस्य । धूतशिरसा तेनाऽपि भणितं नरनाथ ! निशृणु ।।९२ ।। ईद्दशसमये जातो जनकस्य न सुन्दरो भवति बालः । वर्धमानः पितृगेहे हन्ति कुलं राजलक्ष्मी च ॥९३ ॥ देव ! न रोषितव्यं यावत् त्वं नैव प्रेक्षसे एतम् । तावदैव तव कुशलं प्राणानामपि संशयो दृष्टे ।। ९४ ।। राज्ञा भणितं भद्रक ! कः कोपोऽत्र वस्तुपरमार्थे । शस्त्रसमर्थितमाध्यस्थतत्वबुध्धिभिः कथिते ? ॥९५ ।। कृतोपकारे गते स्वस्थानमथ नृपेण व्याहृत्य ।। भणिता सुखासनस्था प्रियवंदा शोकतप्तेन ॥ ९६ ।।
१. हित्थो = त्रस्तः । २. वगार', 'दैवज्ञं' इति शेषः । ३. व्याहृत्य = आहूय ।
सुरसुन्दरीचरित्रम्
षोडशः परिच्छेदः
६४९
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org