SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ एमाइ चिंतयंतो देवीए अदिन्न-दंसणो राया । निय-वइरिय-संकाए जावच्छइ दूमिओ चित्ते ॥ ८५ ॥ ताव य देवि दटुं असुहज्झवसाय-दारुणं रन्नो । मन्ने पिय-मित्ता इव साम-मुहा से थणा जाया ॥ ८६ ॥ नर-वर-वर-सुह-संगम-सुह-विरहुक्कंठियेव देवीए । उज्झिय साम-च्छय गंड-यलं पंडुरं जायं ॥ ८७ ॥ सव्वेहिवि गरुयत्तं पत्तं न मएत्ति लद्ध-पत्थावं । वित्थरियं से उदरं नर-वइणो वेरि-उग्गमणे ॥ ८८ ॥ दठूणव उदरस्सवि गरुयत्तं जाय-तिव्व-अभिमाणं । वड्ढइ नियंब-बिंबं मा जिणिजत्ति चिंताए ॥ ८९ ॥ कमसो पसवण-समए संपत्ते ससहरम्मि मूलत्थे । पाव-ग्गहावलोइय-लग्गे लग्गाइ विट्टीए ॥ ९० ॥ एवमादि चिन्तयन् देव्याऽदत्तदर्शनो राजा । निजवैरीशक्या यावदास्ते दूनश्चिते ।।८५ ।। तावच्च देवीं दृष्टवा अशुभाध्यवसायदारुणां राज्ञः । मन्ये प्रियमित्रा इव श्याममुखौ तस्याः स्तनौ जातौ ॥८६ ।। नरवरवरशुभसङ्गमसुखविरहोत्कण्ठितमिव देव्याः ।। उज्झित्वा श्यामच्छायं गण्डस्थलं पाण्डुरं जातम् ।। ८७ ॥ सर्वैरपि गुरुकत्वं प्राप्तं न मयेति लब्धप्रस्तावम् । विस्तृतं तस्योदरं नरपते-वैरि-उद्गमने ॥८८ ॥ द्दष्टवा वोद्दरस्याऽपि गुरूकत्वं जाततीवाभिमानम् । वर्धते नितम्बबिम्बं मा जयेदिति चिन्तया ॥८९ ।। क्रमशः प्रसवणसमये संप्राप्ते शशधरे मूलस्थे । पापग्रहावलोकितलग्ने लग्नादि विष्टौ ॥९० ॥ १. दूमिओ = दुनः । २. सुहो = शुभः । ३. सुहं = सुखम् । ४. विस्तृतम् । ५. जप्पिज जाप्यै = मा जितं भूवमहमित्यर्थः । ६. शशधरे । ७. विष्टिः = भद्रा । ६४८ षोडशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy