SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ ता एरिसम्मि चवलम्मि जीविए विसय- मोहिया जीवा । मोह-महा-गह-र्घत्था तहवि हु धम्मे पैमायंति ॥ ७३ ॥ अह नहर - निवहेणं वोलीणा आवयत्ति तुट्ठेणं । गयपुरमागंतूणं वद्धावणयं कयं रन्नो ॥ ७४ ॥ सुर - सुंदरीवि देवी दियहं तं चेव पढमयं काउं । गब्भवई संजाया निन्नेहा नियय-दइयम्मि ॥ ७५ ॥ अविय । जह जह वड्डइ गब्भो तह तह देवीवि गब्भ- माहप्पा | निट्टूर - हियया चिंतइ मारेमि निवं सहत्थेण ॥ ७६ ॥ ओ । आभासियावि रूस निडुरमुल्लवइ नेच्छए भोगं । दट्ठो - भिउडि- भीमा दिट्ठम्मि परम्मुहा ठाई ॥ ७७ ॥ तं विवरीय-सरूवं दट्ठण पियंवया भणइ भद्दे कीस तुमे निन्नेहा बहु मन्नसि नेव रायाणं ? ॥ ७८ ॥ तस्मादीद्दशे चपले जीविते विषयमोहिता जीवाः 1 मोहमहाग्रहग्रस्ताः तथाऽपि खलु धर्मे प्रमाद्यन्ति अथ नभश्चरनिवहेनऽतिक्रान्ताऽऽपदिति तुष्टेन । गजपूरमागत्य वर्द्धापनकं कृतं राज्ञः ।। ७४ ।। सुरसुन्दर्यपि देवी दिवसं तमेव प्रथमकं कृत्वा I गर्भवती सञ्जाता निःस्नेहा निजकदयिते ।। ७५ ।। अपि च । यथा यथा वर्धते गर्भस्तथा तथा देव्यपि गर्भमाहात्म्यात् । निष्ठुरहृदया चिन्तयति मारयामि नृपं स्वहस्तेन ।। ७६ ।। ततः। आभाषिताऽपि रुष्यति निष्ठुरमुल्लपति नेच्छति भोगम् । दन्तौष्ठभृकुटिभीमा द्दष्टे पराङ्मुखा तिष्ठति ।। ७७ ।। तां विपरीतस्वरुपां द्दष्टवा प्रियवंदा भणति भद्रे ! कस्मात् त्वं निःस्नेहा बहुमन्यसे नैव राजानम् ? ।। ७८ ।। १. घत्थो - ग्रस्तः । २. प्रमाद्यन्ति । ६४६ Jain Education International षोडशः परिच्छेदः ।। ७३ ।। For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy