SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ भणसु य जो सो विजा-पसाहणुज्जएण रक्खट्ठा । तुमए नीओ पुव्विं दिव्व-मणी मह समीवाओ ॥ ६७ ॥ सो ढोईजउ सिग्ध इय भणिओ सो गओ तुरिय-वेगो । गंतुं खणंतराओ समागओ चंदवेगेण ॥ ६८ ॥ खयरेण समं ताहे मणि-सलिल-पयाण-पुव्वयं विहियं । नीसेस-विस-विगारेण वज्जियं जुवलयं जुगवं । ॥ ६९ ॥ तुट्ठो नहयर-वग्गो पियंवया तह य परियण-समग्गा । रायावि भव-सरूवं चिंतेतो आगओ नगरं ॥ ७० ॥ अविय । एत्तो तत्तो विविहावयाहिं घिप्पंत-जीव-साराणं । सरणं नत्थि जियाणं जिणिंद-धम्मं पमोत्तूण ॥ ७१ ॥ सूल-अहि-विस-विसूइय-पाणिय-सत्थग्गि-संभमेहिं च । देहंतर-संकमणं करेइ जीवो मुहत्तेण ॥ ७२ ॥ भण च यः स विद्याप्रसाधनोद्यमेन रक्षार्थः । त्वया नीतः पूर्वं दिव्यमणिः मम समीपतः ॥६७ ।। स ढौक्यतां शीघ्रमिति भणितः स गतस्त्वरितवेगः । गत्वा क्षणान्तरतः समागतश्चन्द्रवेगेन ।।६८ ॥ खेचरेण समं तदा मणिसलिलप्रदानपूर्वकं विहितम् । निःशेषविषविकारेण वर्जितं युगलकं युगपत् ॥६९ ।। युग्मम् ॥ तुष्टो नमश्चरवर्ग: प्रियंवदा तथा च परिजनसमग्राः । राजाऽपि भवस्वरुपं चिन्तयन्नागतो नगरम् ॥७० ।। अपि च ! इतस्ततो विविधाऽऽपद्भि-गृह्य-मानजीवसाराणाम् । शरणं नास्ति जीवानां जिनेन्द्रधर्मं प्रमुच्य ।।७१ ।। शूलाहिविषविसूचिकापानीयशास्त्राग्निसंभ्रमैः च । देहान्तरसंक्रमणं करोति जीवो मुहूत्तेन ॥ ७२ ।। १. ढौक्यताम् =उपस्याप्यताम् । २. युग्मम् । सुरसुन्दरीचरित्रम् षोडशः परिच्छेदः ६४५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy