SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ जरमरणदुक्खपरं संसारं ते तरंति लीलाए । सच्चमणवज्जवयणं सयावि भासंति जे जीवा ॥ १०८ ॥ दोगच्चवाहिजरमरणसोयपियविप्पओगवसणाई । जायंति न जीवाणं जे ओ अदिन्नं न गिण्हंति ॥ १०९ ॥ वज्जंति जे अबंभं जीव मणवयणकायजोगेहिं । निद्धूयसयलकम्मा वयंति ते सासयं ठाणं ॥ ११० ॥ धम्मो वगरणवज्जं परिग्गहं जे कयाइ न धरेंति । ते भवजलहिं तरिऊणं जंति अयरामणं ठाणं ॥ १११ ॥ एमाइसमणधम्म कहिए समणेण जिणवरुद्दिट्ठे । पत्थावं नाऊणं कुमरेण मुणी इमं पुट्ठो ॥ ११२ ॥ भयवं ! विज्जाच्छेओ कीस कओ मज्झ तेण देवेण ? | मुणिणावि वरकारणमक्खायं तस्स नीसेसं ॥ ११३ ॥ जन्ममरणदुःखप्रचुरं संसारं ते तरन्ति लीलया । सत्यमनवद्यवचनं सदाऽपि भाषन्ते ये जीवाः ॥ १०८ ॥ दौर्गत्यव्याधिजरामरणशोकप्रियविप्रयोगव्यसनानि । जायन्ते न जीवानां ये ओ अदत्तं न गृह्णन्ति ॥ १०९ ॥ वर्जयन्ति येऽबह्म जीवा मनवचनकाययोगैः । निर्धूतसकलकर्मा व्रजन्ति ते शाश्वतं स्थानम् ॥ ११० ॥ धर्मोपकरणवर्ज्यं परिग्रहं ये कदापि न धारयन्ति । ते भवजलधिं तरित्वा यान्ति अजरामरं स्थानम् ॥ १११ ॥ एवमादिश्रमणधर्मे कथिते श्रमणेन जिनवरोद्दिष्टे । प्रस्तावं ज्ञात्वा कुमारेण मुनिरिदम् पृष्टः ॥ ११२ ॥ भगवन् ! विद्याच्छेदः कस्मात् कुतो मम तेन देवेन ? । मुनिनाऽपि वैरकारणमाख्यातं तस्य निःशेषम् ॥ ११३ ॥ १. अक्खायं = आख्यातम् उक्तम् । सुरसुन्दरीचरित्रम् Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only ६०९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy