SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ पइमंदिरं च बंधह वंदणालाओ विविहरूवाओ । धवलहरमालियाओ विचित्तवन्नेहिं भूसेह ॥ ८४ ॥ निम्मलजलपंडिपुत्रे कंचणकलसे ठवेर्ह दारेसु । उब्भेह वेंजयंतीओ भवणदारेसु विविहाओ ॥ ८५ ॥ वरफुल्लतोरणाई मंचाई करेह एयमग्गमि । गोरोयणसिद्धत्थयदुव्वाजुयसोत्थियालिहणं ॥ ८६ ॥ अन्नं च एवमाई करेह कारेह पउरलोएण । इय ते रन्ना भणिया सविसेसं करिउमाढत्ता ॥ ८७ ॥ हल्लुत्तावलपउरे इओ तओ संचरंतभिच्चयणे । अंतेउरम्म स्नो पियंवया झत्ति संपत्ता ॥ ८८ ॥ सुरसुंदरी दिट्ठा उवगूढ हरिसनिब्भरंगीए । दिन्नासणोवविट्ठा अह पुट्ठा पुव्ववत्तंत्तं ॥ ८९ ॥ प्रतिमन्दिरं च बन्धयत वन्दनमाला विविधरूपाः । धवलगृहमालिका विचित्रवर्णैर्भूषयत ॥ ८४ ॥ निर्मलजलप्रतिपूर्णान् कञ्चनकलशान् स्थापयत द्वारेषु । उर्ध्वकुरुत वैजयन्त्यो भवनद्वारेषु विविधाः ॥ ८५ ॥ वरफुल्लतोरणानि मञ्चानि कारयत एतन्मार्गे । गोरोचनसिद्धार्थक दूर्वायुतस्वस्तिकालेखनम् ॥ ८६ ॥ अन्यञ्च एवमादि कुरुत कारयत पौरलोकेन । इति ते राज्ञा भणिताः सविशेषं कर्तुमारब्धाः ॥ ८७ ॥ ? त्वराप्रचुर इतस्ततः सञ्चरद्भृत्यजने । अंतःपुरे राज्ञः प्रियंवदा झटिति संप्राप्ता ॥ ८८ ॥ सुरसुन्दर्या दृष्टाऽवगूढा हर्षनिर्भराङ्गया । दत्तासनोपविष्टाऽथ पृष्टा पूर्ववृतान्तम् ॥ ८९ ॥ * १. स्थापयत । २. ऊर्ध्वकुरुत । ३. गोरोचनसिद्धार्थकदूर्वायुतस्वस्तिकालेखनम् । ४. आलिङ्गिता । सुरसुन्दरीचरित्रम् Jain Education International पञ्चदशः परिच्छेदः For Private & Personal Use Only त्वरा । ६०५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy