SearchBrowseAboutContactDonate
Page Preview
Page 629
Loading...
Download File
Download File
Page Text
________________ सो खयरविंदसहिओ तुम्हाणं पायवंदओ एही । इय नयरे अज्जेव य इय तुम्ह पियं निवेऐमि ॥ ७८ ॥ तव्वयणं सोऊणं हरिसवसूससियरोमकूवेण । दिन्नं अंगविलग्गं पभूयदव्वं च से रन्ना ॥ ७९ ॥ आणंदिया देवी ओयारणयं करेइ खयरस्स । .. अंगम्मि अमायंतं हरिसं सुरसुंदरी पत्ता ॥ ८० ॥ पणमिय सूरिं राया पुरं पविट्ठो सपरियणो ताहे । आणवेइ कुट्टेवाले सिग्धं नयरं विसोहेह ॥ ८१ ॥ अवणीय कयवराओ सिग्धं सारवह सयलसरणीओ ।। मैयणाहिकुंकुमुम्मीसिएणं नीरेण सिंचेह ॥ ८२ ॥ विरएह सरसतामरसमीसकुसुमोवयारमणवजं । पच्छाइयगयणाओ करेह वरहट्टसोहाओ ॥ ८३ ॥ स खेचरवृन्दसहितो युष्माकं पादवन्दक एष्यति । इह नगरेऽद्यैवेति तव प्रियं निवेदयामि ।। ७८ ।। तद्वचनं श्रुत्वा हर्षवशोश्वशितरोमकूपेन । दत्तमङ्गविलग्नं प्रभूतद्रव्यं च तस्मै राज्ञा ।। ७९ ॥ आनन्दिता च देवी ओवारकं करोति खेचरस्य । अङ्गेऽमान्तं हर्षं सुरसुन्दरी प्राप्ता ।। ८० ।। प्रणम्य सूरिं राजा पुरं प्रविष्टः सपरिजनस्तदा । आज्ञापयति कोट्टवालान् शीघ्रं नगरं विशोभयत ।। ८१ ।। अपनीय कचवरान् शीघ्रं समारचयत सकलसरण्यः । मृगनाभिकुकुममुन्मिश्रितेन नीरेण सिञ्चयत ।। ८२ ।। विरचयत सरसताम्ररसमिश्रकुसुमोपचारमनवद्यम् । प्रच्छादितगगनाः कारयत वरहट्टशोभाः ॥८३ ॥ १. पादवन्दकः । २. निवेदयामि । ३. कोट्ट-नगरम् कोट्टवालो-नगराऽऽरक्षकः । ४. कयवरो-तृणाद्युत्करः । ५. समारचयत । ६. मृगनाभि: कस्तुरिका । ६०४ पञ्चदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy