SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ पञ्चदशः परिच्छेदः अह सो कयसमणवहो अंबरिसी मुइयमाणसो तत्थ । निच् नेरइयाणं कर्यत्थणाजायगुरुतोसो ॥ १ ॥ बंधितु पावकम्मं तओ चुओ विहवपंसुलीगब्भे । उव्वन्नो सो तीए बहुविहकडुखारपाणेहिं ॥ २ ॥ सौडियदेहो रोई झाणं आऊरिऊण नरयम्मि । मरिऊण सत्तपलिओ उववन्नो पढमपुढवीए ॥ ३ ॥ तिसृभि-विशेषकम् ॥ अणुहविय तिव्वदुक्खं नियआउक्खए तओवि उव्वट्टो । इह भरहे विप्पसुओ उववन्नो दुग्गओ नाम ॥ ४ ॥ दारिद्ददुक्खतविओ दिक्खं परिवाययाण घित्तूण । काउं अन्नणतवं उक्कडरोसो मओ तत्तो ॥ ५ ॥ अथ स कृतश्रमणवधोऽम्बरीषो मुदितमानसस्तत्र । नित्यं नैरयिकाणां कदर्थनाजातगुरुतोषः॥ १ ॥ बद्ध्वा पापकर्म ततश्चयुतो विधवपांशुलागर्भे । उपपन्नः स तस्या बहुविधकटुक्षारपानैः ॥ २ ॥ शाटितदेहो रौद्रं ध्यानमापूर्य नरके । मृत्वा सप्तपल्य उपपन्नः प्रथमपृथिव्याम् ॥ ३ ॥ तिसृभि-विशेषकम् ॥ अनुभूय तीव्रदुःखं निजायुः क्षये ततोऽपि उवृत्तः । इह भरते विप्रसुत उपपन्न दुर्गतो नामा ॥ ४ ॥ दारिद्रदुःखतप्तो दिक्षां प्ररिव्राजकानां गृहीत्वा । कृत्वा अज्ञानतप उत्कटरोषो मृतस्ततः ॥ ५ ॥ १. कयत्थणा-कदर्थना । २. विधवपांशुलागर्भे; पांशुला-पुंश्चली । ३. शाटितदेहः नष्टशरीरः। ४. परिव्राजकः तापसः । ५. मृतः । सुरसुन्दरीचरित्रम् पञ्चदश: परिच्छेदः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy