SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ अविचलियसुद्धभावा कालं काउं विहुप्पहसुरस्स । उप्पन्ना पियदेवी सयंपभा नाम तत्थेव ॥ २४६ ॥ इय भो नरवर ! दडुं रागद्दोसाण दारुणविवागं । दूरेण चयसु संगं रागद्दोसेहिं पावेहिं ॥ २४७ ॥ वहं विहायाऽऽसु पहिठ्ठमाणसो मुणीण सो अंबरिसी सुराहो । कयत्थमप्पाण मणे गणंतो जहागयं ताहि गओ सठाणयं ॥ २४८ ॥ साहुधणेसरविरइयसुबोहगाहासमूहरम्माए । रागग्गिदोसविसहरपसमणजलमंतभूयाए ॥ २४९ ॥ एसोवि परिसमप्पइ सुलोयणाकणगरहवहो नाम । सुरसुंदरीकहाए चोद्दसमो इह परिच्छेओ ॥ २५० ॥ अविचलितशुद्धभावात् कालं कृत्वा विधुप्रभसुरस्य । उत्पन्ना प्रियदेवी स्वयंप्रभा नाम्नी तत्रैव ॥ २४६ ॥ इति भो नरवर ! दृष्ट्वा रागद्वेषानां दारुणविपाकम् । दूरेण त्यज सगं रागद्वैषैः पापैः ॥ २४७ ॥ वधं विहायऽऽशु प्रहर्षितमानसो मुनिसाध्व्यौ स अंबरीशः सुराधमः । कृतार्थमात्मानं मनसि गणयन् यथागतं तदा गतः स्वस्थानकम् ॥ २४८ ॥ साधुधनेश्वरविरचितसुबोधगाथासमूहरम्यायाः । रागाग्निद्वेषविषधरप्रशमनजलमंत्र भूतायाः ॥ २४९ ॥ एषोऽपि परिसमाप्यते सुलोचनाकनकरथवघो नामा । सुरसुन्दरीकथायाः चतुर्दश इह परिच्छेदः ॥ २५० ॥ ॥ चतुर्दशः परिच्छेदः समाप्तः ॥ १. आत्मानम्, छन्दआनुलोम्यादनुस्वारलोपः ॥ ५९० Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy