SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ तेहि समेतो अहयं वयामि जा कित्तियंपि भूभागं । ताव य तिसिएण मए एगम्मि उववणनिगुंजे ॥ १९६ ॥ बहुविहतरुफलकलुसं पीयं नीरं तु तप्पभावेण । जाओ सत्थसरीरो विचिंतियं ताहि मे एयं ॥ १९७ ॥ रयणीइ गहिय कुमरं नासिस्समिमाणे पावपुरिसाणं । इय चिंतिय चलिओ हं अलक्खिओ चेव सह तेहिं ॥ १९८ ॥ पत्ताए रयणीए निसुयाँ अन्नोन्नमुल्लवेमाणा । एएण बालएणं सिज्झिस्सइ जक्खिणी अम्हं ॥ १९९ ॥ तुगीयपव्वयम्मी पत्ता हुंणिऊण बालयं एयं । सिद्धाए जक्खिणीए पाविस्सामो निहिं तं तु ॥ २०० ॥ इय तेसिं सोऊणं भणियं, भयवेर्विरो दढं जाओ । सुत्तेसु तेसु घेत्तुं जयसेणं ताहि नट्ठो हं ॥ २०१ ॥ ताभ्यां समेतोऽहकं व्रजामि यावत्कियदपि भूभागम् । तावच्च तृषितेन मयैकस्मिन्नुपवननिकुञ्जे ॥ १९६ ॥ बहुविधतरुफलकलुषं पीतं नीरं तु तत्प्रभावेन । जातः स्वस्थशरीरो विचिन्तितं तदा मयैतद् ॥ १९७ ।। रजन्यां गृहीत्वा कुमारं नक्ष्यामि आभ्यां पापपुरुषाभ्याम् । इति चिन्तयित्वा चलितोऽहमलक्षितश्चैव सह ताभ्याम् ॥ १९८ ॥ प्राप्तायां रजन्यां निश्रुतावन्योन्यमुल्लपन्तौ । एतेन बालकेन सेत्स्यति यक्षिणी आवयोः ॥ १९९ ॥ तुङ्गीकपर्वते प्राप्तौ हुत्वा बालकमेतम् । सिद्धायां यक्षिण्यां प्राप्स्यावो निधिं तन्तु ॥ २०० ॥ इति तयोः श्रुत्वा भणितं भयवेपनशीलो दृढं जातः । सुप्तयोस्तयोर्गृहीत्वा जयसेनं तस्मान्नष्टोऽहं ॥ २०१ ॥ १. तृषितेन । २. पञ्चम्याः स्थानेऽत्र षष्ठी । ३. श्रुतौ । ४. एतन्नाम्नि पर्वते । ५. हुत्वा। ६. वेपनशील: कम्प्रः । प्रथमः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy