SearchBrowseAboutContactDonate
Page Preview
Page 589
Loading...
Download File
Download File
Page Text
________________ कीरंतो जइधम्मो खिप्पं मोक्खम्मि नेइ नरनाह ! । दीहरकालेणं पुण सावगधम्मोवि तं सव्वं ॥ ९० ॥ पंच य अणुव्वयाइं गुणव्वयाइं च होंति तिन्नेव । सिक्खावयाइं चउरो सावगधम्मो दुवैालसहा ॥ ९१ ॥ एमाइवित्थरेणं दुविहेवि हु साहियम्मि धम्मम्मि | पत्थावं नाऊणं रन्ना सूरी इमं पुट्ठो ॥ ९२ ॥ कमलाई पुत्तो अडवीए जयमेत्तओ केण 1 अवहरिओ, पुव्वकयं किंवा वेरं सरंतेण ? ॥ ९३ ॥ वुडिंगओ स कत्थ व भयवं ! कइया व अम्ह सो मिलिही ? । एयं सवित्रेणं साहेह अणुग्गहं काउं ॥ ९४ ॥ नाऊण य उवगारं कहिज्जमाणे पभूयलोयस्स । अह केवलिणा भणियं कहिमो आयन्नसु नरिंद ! ॥ ९५ ॥ क्रियमाणो यतिधर्मः क्षिप्रं मोक्षं नयति नरनाथ ! । दीर्घकालेन पुनः श्रावकधर्मोऽपि तं सर्वम् ॥ ९० ॥ पञ्च चाणुव्रतानि गुणव्रतानि च भवति त्रिण्येव । शिक्षाव्रतानि चत्वारि श्रावकधर्मो द्वादशधा ॥ ९१ ॥ एवमादिविस्तरेण द्विविधेऽपि खलु कथिते धर्मे । प्रस्तावं ज्ञात्वा राज्ञा सूरिरिदम् पृष्टम् ॥ ९२ ॥ कमलावत्याः पुत्रोऽटव्यां जातमात्रतः केन । अपहृतः, पूर्वकृतं किंवा वैरं स्मरता ? ॥ ९३ ॥ वृद्धिं गतः स कुत्र वा भगवन् ! कदा वा अस्माकं स मीलिष्यति ? | एतत् सविस्तरेण कथयत अनुग्रहं कृत्वा ॥ ९४ ॥ ज्ञात्वा चोपकारं कथ्यमाने प्रभूतलोकस्य । अथ केवलिना भणितं कथयामः आकर्णय नरेन्द्र ! ॥ ९५ ॥ १. द्वादशधा । ५६४ Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy