SearchBrowseAboutContactDonate
Page Preview
Page 587
Loading...
Download File
Download File
Page Text
________________ धम्मोवगरणवज्जो थेवोवि परिग्गहो न कायव्वो । आहारचउक्कंपि हु रयणीए नेव भोत्तव्वं ॥ ७८ ॥ समिईउ पंच गुत्तीउ तिन्नि निच्चं च सेवियव्वाओ । जेयव्वा तह उईया बाबीसपरीसहा सम्मं ॥ ७९ ॥ कायव्वं सत्तीए वेयवच्चं च सूरिपमुहाण। नरतिरिदेवोहकया उवसग्गा तह य सहियव्वा ॥ ८०॥ सद्दाइसु विसएसुं रागद्दोसा न चेव कायव्वा ।। बायालदोससुद्धो भोत्तव्वो कारणे पिंडो ॥ ८१ ॥ वेयणवेयावच्चे ईरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाए छठं पुण धम्मचिंताए ॥ ८२ ॥ कायव्वो सज्झाओ परिहरियव्वाओ सव्वविकहाओ । उज्जमियव्वं सययं सब्भिंतरबाहिरतवम्मि ॥ ८३ ॥ धर्मोपकरणवर्जः स्तोकोऽपि परिग्रहो न कर्तव्यः । आहारचतुष्कमपि खलु रजन्यां नैवं भोक्तव्यम् ॥ ७८ ॥ . समितयः पञ्च गुप्तयस्तिस्त्रो नित्यञ्च सेवितव्याः । जेतव्यास्तथोदिता द्वाविंशतिपरीषहाः सम्यक्॥ ७९ ॥ कर्तव्यं शक्त्या वैयावृत्यं च सूरिप्रमुखानाम् । नरतिर्यग्देवौघकृता उपसर्गास्तथा च सोढव्याः ॥८० ॥ शब्दादिषु विषयेषु रागद्वेषौ नैवं कर्तव्यौ । द्विचत्वारिंशत्दोषशुद्धो भोक्तव्यः कारणे पिण्डः ॥ ८१ ॥ वेदनवैयावृत्ये ईरियार्थे च संयमार्थे । तथा प्राणवृत्तिकायां षष्ठं पुन-धर्मचिन्तायाम् ॥ ८२ ॥ कर्तव्यः स्वाध्यायः परिहर्तव्याः सर्वविकथाः । उद्यमितव्यं सततं साभ्यन्तरबाह्यतपसि ॥ ८३ ॥ १. उदिताः सन्त इत्यर्थः । २. ईर्या = कस्यापि जन्तोर्बाधा न स्यात् तथा भूमिं विलोक्य पादन्यासः। ५६२ चतुर्दशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy