SearchBrowseAboutContactDonate
Page Preview
Page 582
Loading...
Download File
Download File
Page Text
________________ तत्थ कयच्छिज्जंता रक्खह सरणागयत्ति जंपंता । सुमरावियपुव्वभवा गाढयरं तेहिं हम्मंति ॥ ४८ ॥ किं बहुणा । अच्छिनिमीलियमित्तं नत्थि सुहं दुक्खमेव संतंत्तं । नए नेरईयाणं अहोनिसिं पच्चमाणाणं ॥ ४९ ॥ एवं पभूयकालं अणुहविउं दारुणाई दुखाई । कहवि हु उव्वट्टित्ता जायंति तिरिक्खजोणीसु ॥ ५० ॥ तत्थवि छुहापिवासुण्हसीयवहबंधरोयवियणाहिं । भाररोवणनत्थणदमणंकुसतोत्तयाईहिं ॥ ५१ ॥ अवरोप्परभक्खणताडणाइदुखाई विविहरुवाई | पच्चणुभवंति बहुसो पुणो पुणो विविहजोणीसु ॥ ५२ ॥ तत्तो लहंति जइ कहवि दुल्लहं माणुसत्तणं जीवा । तत्थवि जायइ दुक्खं सारीरं माणसं विविहं ॥ ५३ ॥ तत्र कदर्थ्यमाना रक्षत शरणागता इति जल्पन्तः । स्मारितपूर्वभवा गाढतरं तैर्हन्यन्ते ॥ ४८ ॥ किं बहुना ॥ अक्षिनिमीलितमात्रं नास्ति सुखं दुःखमेव संततम् । नरके नैरयिकानामहर्निशं पच्यमानानाम् ॥ ४९ ॥ एवं प्रभूतकालमनुभूय दारुणानि दुःखानि । कथमपि हु उद्वर्त्य जायन्ते तिर्यग्योनीषु ॥ ५० ॥ तत्राऽपि क्षुधापिपासोष्णशीतवधबन्धरोगवेदनाभिः । भारारोपणनाथदमनाङ्कुशतोत्रादिभिः ॥ ५१ ॥ परस्परभक्षणताडनादिदुःखानि विविधरूपाणि । प्रत्यनुभवन्ति बहुशः पुनः पुन - र्विविधयोनीषु ॥ ५२ ॥ ततो लभन्ते यदि कथमपि दुर्लभं मनुष्यत्वं जीवाः । तत्राऽपि जायन्ते दुःखं शारीरं मानसं विविधम् ॥ ५३ ॥ १. सुमरावियं = स्मारितम् । २. संतत्तं - संततम् - निरन्तरम् । ३. अवरोप्परं=परस्परम् । सुरसुन्दरीचरित्रम् Jain Education International चतुर्दशः परिच्छेदः For Private & Personal Use Only ५५७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy