________________
हा ! कह ससंककरनिम्मलं मुहं नाह तुह पलोइस्सं । एवंविहम्मि विहिए विहिणा हयभागधेया हं ? ॥ ६ ॥ चलनेहाओ महिलाओ होंति सच्चो जणप्पवाओऽयं । जं एरिसेवि निसुए अज्जवि जीवामि पावा हं ॥ ७ ॥ एमाइ विचिंतेंती सोगावेगाओ विगयचेयन्ना । पासट्ठियदेवीए पडिया मुच्छाए उच्छंगे ॥ ८ ॥ कमलावईवि देवी संभावियसुयविओगसोगत्ता । बाह जलाविलनयणा विलविउमेवं समाढत्ता ॥ ९ ॥
हा ! पुत्तय ! अडवीए तइया मह जायमित्तओ हरिओ । इण्हिंपि अकयदंसण ! कत्थ गओ मह अउन्नाए ? ॥ १० ॥
धन्ना एसा जीए ताव य तुह पुत्त ! पुलइयं वयणं । हा ! हा ! अहं अहन्ना जाए जाओवि न हु दिट्ठो ॥ ११ ॥
हा ! कथं शशाङ्ककरनिर्मलं मुखं नाथ ! तव प्रलोकयिष्यामि । एवंविधे विहिते विधिना हतभाग्यधेयाऽहम् ? ॥ ६ ॥ चलस्नेहा महिला भवन्ति सत्यो जनप्रवादोऽयम् । यदीदृशेऽपि निश्रुते अद्याऽपि जीवामि पापाऽहम् ॥ ७ ॥ एवमादि चिन्तयन्ती शोकावेगात् विगतचेतना । पार्श्वस्थितदेव्याः पतिता मूच्छर्या उत्सङ्गे ॥ ८ ॥ कमलावत्यपि देवी संभूतसुतवियोगशोकार्त्ता । बाष्पजलाविलनयना विलपितुमेवं समारब्धा ॥ ९ ॥ हा ! पुत्रक ! अटव्यां तदा मम जातमात्रो हृतः । इदानीमपि अकृतदर्शन ! कुत्र गतो ममापुन्यायाः ? ॥ १० ॥ धन्यैषा यस्यास्तावच्च तव पुत्र ! दृष्टं वदनम् ।
हा ! हा ! अहमधन्या जाते जातोऽपि न खलु दृष्टः ॥ ११ ॥
१. अपुन्याया: । २. अधन्या ।
५५०
Jain Education International
चतुर्दशः परिच्छेदः
For Private & Personal Use Only
सुरसुन्दरीचरित्रम्
www.jainelibrary.org