SearchBrowseAboutContactDonate
Page Preview
Page 560
Loading...
Download File
Download File
Page Text
________________ तो पूरिऊण परिहाओ सत्तुजोहेहिं दीहवंसेहिं । पजालिय पेरंतं पेलीवियं सयलमावरणं ॥ १६८ ॥ लग्गंतजंतपत्थरपडंतपायारसिहरपरितुटुं । रहसवसुट्ठियंहलबोलमुहुरियं होइ सत्तुबलं ॥ १६९ ॥ अह पडिया कोट्टालयावि गुरुपिहुलपत्थरसुबद्धा । जंतेहिं सुरंगाहि य कसियाहि य विद्दविजंता ॥ १७० ॥ इय परिबलेण सहसा पराइए पिच्छिऊण पुरसुहडे । रोसवसंदट्ठउट्ठो उग्गीरिय मंडलग्गो हं ॥ १७१ ॥ पत्तो गइंदपरिसंठियस्स सत्तुंजयस्स आसन्ने । भणिओ य इमो रे ! रे ! दिट्ठो तं अज कालेण ॥ १७२ ॥ . जो मह दइयाजणयस्स परिभवं कुणसि अकयवेरस्स । अहवा विणाससमए होइ फलं वंसविडवस्स ॥ १७३ ॥ युग्मम् ॥ ततः पूरयित्वा परिखातः शत्रुयोधैर्दीर्घवंशैः । . प्रज्वाल्य पर्यन्तं प्रदीपितं सकलमावरणम् ॥ १६८ ॥ लगद्यंत्रप्रस्तरपतत्प्राकारशिखरपरितुष्टम् । रभसवशोत्थितकलकलमुखरितं भवति शत्रुबलम् ॥ १६९ ॥ अथ पतिता कोटाट्टालयाऽपि गुरुपृथुलप्रस्तरसुबद्धा । यंत्रैः सुरङ्गाभिश्च कशिकाभिश्च विदूयमाना ॥ १७० ॥ इति परिबलेन सहसा पराजितान् प्रेक्ष्य पुरसुभटान् । रोषवशदष्टौष्ठ उद्गीर्य मण्डलाग्रोऽहम् ॥ १७१ ॥ प्राप्तो गजेन्द्र परिसंस्थितस्य शत्रुञ्जयस्याऽऽसन्ने । भणितश्चाऽयम् रे ! रे ! दृष्टस्त्वं अद्य कालेन ॥ १७२ ॥ यो मम दयिताजनकस्य पराभवं करोष्यकृतवैरस्य । अथवा विनाशसमये भवति फलं वंशविटपस्य ॥ १७३ ॥ युग्मम् ॥ १. प्रदीपितम्-ज्वालितम् । २. कलकलः । ३. पराजितान् । ४. दठ्ठउट्ठो-दष्टौष्ठः । ५. मण्डलाग्रम् खड्ग । सुरसुन्दरीचरित्रम् त्रयोदश: परिच्छेदः ५३५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy