SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ पक्खहतमंगसंठियधाणुक्कविमुक्कबाणनिन्भिन्ना । कलयलचडुलनियत्ता कसियाइत्ता विवजंति ॥ १६२ ।। पायालमूलपरिसक्किराण खुरुदुक्खियाण जोहेहिं । सीसाइं दलसयाई कीरति सयग्धिपयरेहिं ॥ १६३ ॥ पायारमपत्ताओ पट्टउडीओवि तिल्लसित्तेहिं । डझंति ससंकजलियरूवगुरुकट्ठनिवहेहिं ॥ १६४ ॥ कविसीसंतरसंठियपक्कलधाणुक्कबाणसंछन्नं । जायं सिरिधरियारणनिप्फंदमराईणो सिन्नं ॥ १६५ ॥ ताव च रोसवसुट्ठियअणेयसामंतसुहडनिवहेण । आसासिय नियसिन्नं दुक्किज्जइ सालसंमुहयं ॥ १६६ ॥ उब्भडपसंडिमंडियपयंडकोदंडकंडनिन्भिन्नो । . पायारो कयपुरपक्खणोव्व रोमंचमुव्वहइ ॥ १६७ ॥ पक्षहततमङ्गसंस्थितधानुष्कविमुक्तबाणनिर्भिन्ना । कलकलचटुलनियता कशिकादित्वात् विपद्यन्ते ॥ १६२ ॥ पातालमूलपरिष्वष्कितानां खुरुदुःखितानां यौधैः । शीर्षाणि दलशतानि क्रियन्ते शतघ्नीप्रकरैः ॥ १६३ ॥ प्राकारमप्राप्ता पटकुटीकाऽपि तिलसिक्तैः । दहन्ति श्रृङ्गलजडितरूपगुरुकाष्ठनिवहैः ॥ १६४ ॥ कपिशीर्षान्तरसंस्थितपक्वलधानुष्कबाणसंच्छन्नम् । जातं श्रीधृतारणनिष्फन्दमरातेः सैन्यम् ॥ १६५ ॥ तावच्च रोषवशोत्थितानेकसामन्तसुभटनिवहेन । आश्वास्य निजसैन्यं ढोक्यते सालसंमुखकम् ॥ १६६ ॥ उद्भटकनकमण्डितप्रचण्डकोदण्डकाण्डनिर्भिन्नः । प्राकारः कृतपुररक्षण इव रोमाञ्चमुद्वहति ॥ १६७ ॥ १. धानुष्कं:-धनुः प्रहरणं यस्य सः । २. विपद्यन्ते-म्रियन्ते । ३. खुरडल्लियाण, खुरु-प्रहरण विशेषः। ४. प्रकर:-समूहः । ५. श्रृङ्गलजडितरूपगुरुकाष्टनिवहसहितैः । ६. अराति:-शत्रुः। ७. पसंडि-कनकम् । ८. कंडं-काण्डम् । ५३४ त्रयोदश: परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy