SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ ताव य विवेयरहियं थणजुयलं कामुए दढं दहउ । पतसवणाण तुम्हं नयणाण न होइ जुत्तमिणं ॥ ११४ ॥ इय भणमाणं मन्ने झीणं मज्झं तु तीइ बालाए । अहवा अविणीयजणे उवएसो लहुययं कुणइ ॥ ११५ ॥ गरुओ सिहिणाण भरो वोढव्वो कह मइत्ति चिंताए । झीणं तीए मज्झं दालिद्दियधूयजणउव्व ॥ ११६ ॥ मणहारिसुगंभीरा पयाहिणावत्तनाभिया तीए । मयरद्धयमजणकूवियव्व विहिणा विणिम्मविया ॥ ११७ ॥ मंसलसमालेणं वियडनियंबच्छलेण सा कुणइ । आलोइयमित्तेणवि समित्तलं तरुणजणहिययं ॥ ११८ ॥ रंभागब्भसुकोमलमुरुजुयं तीइ रेहए रम्मं । मयणघरदारदेसे उज्झियमिव तोरणं विहिणा ॥ ११९ ॥ तावच्च विवेकरहितं स्तनयुगलं कामुकान् दृढं दहतु । प्राप्तसवर्णानां( मुनीनां-वर्णानां )तव नयनानां न भवति युक्तमिदम् ॥ ११४॥ इति भणन्तं मन्ये क्षीणं मध्यं तु तस्या बालायाः। अथवा अविनीतजने उपदेशो लघुकं करोति ॥ ११५ ॥ गुरुकः स्तनयोः भारो वोढव्यः कथं मयेति चिन्तया । क्षीणं तस्याः मध्य दरिद्रितदुहितृजनक इव ॥ ११६ ॥ मनोहारिसुगंभीरा प्रदक्षिणावर्तनाभिका तस्याः । मकरध्वजमजनकूपिकेव विधिना विनिर्मापिता ॥ ११७ ॥ मांसलसुकुमारेण विततनितम्बच्छलेन सा करोति । आलोकितमात्रेणाऽपि सकामं तरुणजनहृदयम् ॥ ११८ ॥ रम्भागर्भसुकोमलमुरुयुगं तस्या राजते रम्यम् । मदनगृहद्वारदेशे उज्झितमिव तोरणं विधिना ॥ ११९ ॥ १. श्रवण:=मुनिः, वर्णाश्च । २. झीणं-क्षीणम् । ३. स्तनयोः । ४. मांसलसुकुमारेण । ५. सकामम् । ५२६ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy