SearchBrowseAboutContactDonate
Page Preview
Page 550
Loading...
Download File
Download File
Page Text
________________ कवि हु पयाणि जाव य वयामि धणदेव ! तत्थ वणगहणे पिच्छामि ताव किंपागसाहिणो हिट्ठभूभागे ॥ १०८ ॥ सुत्तंव मुच्छियं पिव सरीरसोहाए सूइयं तिव्वं । नियकुललच्छिमउव्वं अमैएणव निम्मियं जुवई ॥ १०९ ॥ युग्मम् ॥ अविय । दीहरकसिणसुकोमलकुंतलभारेण सह अक्कतं । आयड्डियभमरउलं तीए कमलंव वरसीसं ॥ ११० ॥ कन्नंतपत्तलोयणनासावंसोवसोहिओ रुइरो । उवहसइव मुहचंदो तीइ संसंकं असंपुत्रं ॥ १११ ॥ कंबुन्नयसुकुमाला गीवा जडसंगवज्जिया तीए । खरकंटयकलियाइं उवहसइ मुणालनालाई ॥ ११२ ॥ घणवक्कलपीणुन्नयथणजुयलं सयललोयमणहारि । कह उवैमिज्जउ तीऐ सुरिंदगयकुंभजुयलेण ? ॥ ११३ ॥ कत्यपि हु पदानि यावच्च व्रजामि धनदेव ! तत्र वनगहने । प्रेक्षे तावत् किंपाकशाखीनोऽधोभूभागे ॥ १०८ ॥ सुप्तामिव मूच्छितामिव शरीरशोभया सूचिकां तीव्रम् । निजकुललक्ष्म्यपूर्वाममृतेनेव निर्मितां युवतीम् ॥ १०९ ॥ युग्मम् ॥ अपि च । दीर्घकृष्णसुकोमलकुन्तलभारेण राजत आक्रान्तम् (प्रवृद्धम् ) । आकर्षितभ्रमरकुलं तस्याः कमलमिव वरशीर्षम् ॥ ११० ॥ कर्णान्तप्राप्तलोचननासिकावंशोपशोभितो रुचिरः । उपहसंतीव मुखचन्द्रस्तस्याः शशाङ्कमसंपूणम् ॥ १११ ॥ कम्बून्नतसुकुमारा ग्रीवा जलसङ्गवर्जिता तस्याः । खरकण्टककलितानि उपहसंती मुणालनालानि ॥ ११२ ॥ घनवल्कल (वक्र) पीनोन्नतस्तनयुगलं सकललोकमनोहारि । कथमुपमीयतां तस्याः सुरेन्द्रराजकुम्भयुगलेन ? ॥ ११३ ॥ १. सूचिकाम् । २. अपूर्वाम् । ३. अमृतेनेव । ४. सहइ - राजते । ५. रुचिरः = श्रेष्ठः । ६. शशाङ्कम् । ७. उपमीयताम् । सुरसुन्दरीचरित्रम् Jain Education International त्रयोदशः परिच्छेदः For Private & Personal Use Only ५२५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy