SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ वच्छंति वासराई सुहसमुदयमसममणुहवंतस्स । विबुहपहुस्सव तियसालयम्मि अद्दिदुक्खस्स ॥ १७२ ॥ तम्मिय पुरे पसिद्धो पवरो पउराण आसि धणधम्मो । सेट्ठी निवस्स इट्ठो पत्तट्ठो सव्वसत्थेसु ॥ १७३ ॥ नीसेस अत्थिवित्थरपत्थियअब्भहियदिन्नवरदाणो । अंज्जयपेज्जयजणयज्जियाए लच्छीएऽलंकरिओ ॥ १७४ ॥ ज़िणसमयसत्थवित्थरवियक्खणो मोक्खमग्गतल्लिच्छो । जिणसाहुपूयणरओ ग्राहम्मियवच्छलो धणियं ॥ १७५ ॥ अवहसियतियससुंदाररूवाइसया पईवया दक्खा । भज्जा मणोरमनामा तस्स य पाणप्पिया धैणियं ॥ १७६ ॥ ताणं तिवग्गसारं विसयसुहं सम्ममणुहवंताणं । नियकुलमंडणभूओ जाओ अह दारओ एक्को ॥ १७७ ॥ व्रजन्ति वासराणि सुखसमुदायमसममनुभवतः । विबुधप्रभोरिव त्रिदशालये ऽदृष्टदुःखस्य ॥ १७२ ॥ तस्मिँश्च पुरे प्रसिद्धः प्रवर : पौराणामासीत् धनधर्मा । श्रेष्ठी नृपस्येष्टः प्राप्तार्थस्सर्वशास्त्रेषु ॥ १७३ ॥ निःशेषार्थिविस्तरप्रार्थिताभ्यधिकदत्तवरदानः । आर्यकप्रार्यकजनकार्जितया लक्ष्म्याऽलङ्कृतः ॥ १७४ ॥ जिनसमयशास्त्रविस्तारविचक्षणो मोक्षमार्गतल्लिप्सः । जिनसाधुपूजनरतः साधर्मिकवत्सलो गाढम् ॥ १७५ ॥ अपहसितत्रिदृशसुन्दरीरूपातिशया पतिव्रता दक्षा । भार्या मनोरमानाम्नी तस्य च प्राणप्रिया गाढम् ॥ १७६ ॥ तयोस्त्रिवर्गसारं विषयसुखमनुभवत्योः । निजकुलमण्डनभूतो जातोऽथ दारक एकः ॥ १७७ ॥ १. अज्जओ-आर्यक : - पितामहः । २. पज्जओ-प्रार्यकः प्रपितामहः । ३. धणियं गाढं । ३० Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy