SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ अह तेणवि नियभगिणी पभूयधणपरियणेण परियरिया । पट्टविया हिद्वेणं सयंवरा अमरकेउस्स ॥ १६६ ॥ सिरिकंताइसहिजणं आभासित्ता य सयलपरिवारं । कमलावईवि चलिया हरिसविसायाउरा हियए ॥ १६७ ॥ इच्छियवरलाभेणं साणंदा तहय बंधुविरहेणं । किंचि ससोगा पत्ता कमेण सा हत्थिणपुरम्मि ॥ १६८ ॥ महया विच्छेड्डेणं सोहणलग्गम्मि गुरुपमोएणं । कमलावई उ रन्ना परिणीया खत्तकुलविहिणा ॥ १६९ ॥ पाणावि अब्भहिया पवरा अंतेउरस्स सयलस्स । इंदस्सव इंदाणी जाया अह सा महादेवी ॥ १७० ॥ ती सह विसयसोक्खं अणुहवमाणस्स राइणो तस्स । नीईए सयलभूमिं निययं परिवालयंतस्स ॥ १७१ ॥ अथ तेनाऽपि निजभगिनी प्रभूतधनपरिजनेन परिवृता । प्रस्थापिता हृष्टेन स्वयंवरा अमरकेतोः ॥ १६६ ॥ श्रीकान्तादिसखीजनमाभाष्य च सकलपरिवारम् । कमलावत्यपि चलिता हर्षविषादाऽऽतुरा हृदये ॥ १६७ ॥ इच्छितवरलाभेन सानन्दा तथा च बन्धुविरहेण । किञ्चित् सशोका प्राप्ता क्रमेण सा हस्तिनापुरे ॥ १६८ ॥ महता विच्छदैंन शोभनलग्ने गुरुप्रमोदेन । कमलावती तु राज्ञा परिणीता क्षात्रकुलविधिना ॥ १६९ ॥ प्राणेभ्योऽप्यभ्यधिका प्रवराऽन्तः पुरस्य सकलस्य । इन्द्रस्येव इन्द्राणी जाताऽथ सा महादेवी ॥ १७० ॥ तया सह विषयसौख्यमनुभवतो राज्ञस्तस्य । नीत्या सकलभूमिं निजकं परिपालयतः ॥ १७१ ॥ १. विच्छड्डो - विच्छ्र्दो विस्तारः विच्छड्डो समूहः विच्छड्डा - ऋद्धिः । सुरसुन्दरीचरित्रम् Jain Education International प्रथमः परिच्छेदः For Private & Personal Use Only २९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy