SearchBrowseAboutContactDonate
Page Preview
Page 543
Loading...
Download File
Download File
Page Text
________________ अह अनया कयाइवि पत्तस्स पुरम्मि चमरचंचम्मि । पीईइ चित्तगइणा दिना मह रोहिणी विज्जा ॥ ६६ ॥ सा सत्तहिं मासेहिं तत्थेण ठिएण साहिया विज्जा । जहभणियविहाणेणं विहीसियाणं अभीएणं ॥ ६७ ॥ तत्तो साहियविज्जो संपत्तो नियपुरे अहं पिउणा । परमाणंदियहियएण संसिओ खयरमज्झम्मि ॥ ६८ ॥ पिच्छह कह बालेणवि रउद्दरूवावि रोहिणी विजा । अक्खुहियमाणसेणं साहिया मज्झ तणएणं ? ॥ ६९ ॥ अज्जवि विजाओ किल साहिउमसमत्थओ इमो बालो । इय चिंताए न दिन्ना विजाओ इमस्स अद्देहिं ॥ ७० ॥ ता जइ इमेण पढमं रउद्दरूवावि साहिया एसा । का गणणा अन्नासिंपि साहणे होज एयस्स ? ॥ ७१ ॥ अथान्यदा कदाचिदपि प्राप्तस्य पुरे चमरचञ्चे । . प्रीत्या चित्रगतिना दत्ता मम रोहिणी विद्या ॥६६ ॥ सा सप्तभिः मासैस्तत्रैव स्थितेन साधिता विद्या । यथाभणितविधानेन विभीषिकाभ्योऽभीतेन ॥६७ ॥ ततः साधितविद्यः संप्राप्तो निजपुरेऽहं पित्रा । परमानन्दितहृदयेन शंसितः खेचरमध्ये ॥ ६८ ॥ प्रेक्षध्वं कथं बालेनाऽपि रौद्ररूपाऽपि रोहिणीविद्या । अक्षोभितमानसेन साधिता मम तनयेन ? ॥ ६९ ॥ अद्यापि विद्याः किल साधितुमसमर्थकोऽयं बालः । इति चिन्तया न दत्ता विद्याऽस्य अब्दैः ॥ ७० ॥ तस्माद्यदि अनेन प्रथमं रौद्ररूपापि साधितैषा । का गणना अन्यासामपि साधने भवेदेतस्य ? ॥ ७१ ॥ . १. बिभीषिकाभ्यः । २. शंसित: वक्ष्यमाणविधिना श्लाधितः । ३. अब्दः संवत्सरः । ५१८ त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy