SearchBrowseAboutContactDonate
Page Preview
Page 542
Loading...
Download File
Download File
Page Text
________________ तत्तो य तेण भणियं निसुणसु धणदेव ! वज्जरिजंतं । एगग्गमणो होउं एत्थत्थे कोउगं जइ ते ॥ ६० ॥ दक्खिणसेढीयपुरे वेयड्डे रयणसंचए अत्थि । पवणगइखयरपुत्तो बउलवई कुच्छिसंभूओ ॥ ६१ ॥ खयरिंदचक्कवट्टी विक्खाओ चित्तवेगनामोत्ति । अमियगइखयरधूया भज्जा से कणगमालत्ति ॥ ६२ ॥ युग्मम् ॥ तीए य अहं पुत्तो मणदइओ मयरकेउनामोत्ति । कमसो य वड्डमाणो पत्तो हं जोव्वणं पढमं ॥ ६३ ॥ एत्तो य अत्थि नयरं वेयड्डे उत्तराए सेढीए । सव्वोउयतरुवणसंडमंडियं चमरचंचंति ॥ ६४ ॥ भाणुगइखयरपुत्तो चित्तगई तत्थ खयरवरराया । सो मह पिउणो मित्तं अहंपि अइवल्लहो तस्स ॥ ६५ ॥ ततश्च तेन भाणिंत निशृणु धनदेव ! कथ्यमानं । एकाग्रमना भूत्वा अत्रार्थे कौतुकं यदि ते ॥ ६० ॥ दक्षिणश्रेणीपुरे वैताये रत्नसञ्चयेऽस्ति । पवनगतिखेचरपुत्रो बकुलवतीकुक्षिसंभवः ॥ ६१ ॥ खेचरेन्द्रचक्रवर्ती विख्यातश्चित्रवेग नामेति । अमितगतिखेचरदुहिता भार्या तस्य कनकमालेति ॥ ६२ ॥ युग्मम् ॥ तस्याश्चाऽहं पुत्रो मनोदयितो मकरकेतुनामेति । क्रमशो वर्धमानः प्राप्तोऽहं यौवनं प्रथमम् ॥ ६३ ॥ इतश्चास्ति नगरं वैताढ्ये उत्तरायां श्रेण्याम् ।। सर्वर्तुकतरुवनखण्डमण्डितं चरमचञ्चामिति ॥ ६४ ॥ भानुगतिखेचरपुत्रः चित्रगतिस्तत्र खेचरवरराजः । स मम पितु-मित्रमहमपि अतिवल्लभस्तस्य ॥ ६५ ॥ १. सव्वोउया-सर्वर्तुकाः । सुरसुन्दरीचरित्रम् त्रयोदश: परिच्छेदः ५१७ Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy