SearchBrowseAboutContactDonate
Page Preview
Page 540
Loading...
Download File
Download File
Page Text
________________ ताव य अन्नम्मि दिणे कूवयखंभांगसंनिविटेण । निजामएण भणियं पिच्छह अच्छेरयं पुरिसा ! ॥ ४८ ॥ युग्मम् ॥ कोवि हु महाणुभावो अदीणवयणो सुरिंदसमरूवो । बाहाहिं कह समुदं अणोरपारं इमं तरई ? ॥ ४९ ॥ तव्वयणं सोऊणं पडिबेडयसंगया मए राया ।। तप्पासे पट्टविया पत्तट्ठा कोलियकुमारा ॥ ५० ॥ गंतूण तेहिं भणिओ सो पुरिसो भद्द ! इत्थ आरुहसु । धणदेवेणं वणिएणं तुज्झ पासम्मि पट्टविया ॥ ५१ ॥ इय भणियो आरूढो समागओ ताहि अम्ह बोहित्थे । दिट्ठो य मए नरवर ! तरुणनरो सो महाभागो ॥ ५२ ॥ निज्जियअणंगरूवो पुत्रिममयलंछणोव्व अइसोमो । वरकणयनिहंसगोरो अहिणवउटुिंतमुहरोमो ॥ ५३ ॥ तावच्चान्यस्मिन् दिने कूपकस्तम्भाग्रसंनिविष्टेन । निर्यामकेन भणितं प्रेक्षध्वं आश्वर्यं पुरुषाः ! ॥ ४८ ॥ युग्मम् ॥ कोऽपि खलु महानुभावो अदीनवदन: सुरेन्द्रसमरूपः । बाहुभ्यां कथं समुद्रमनोरपारमिमं तरति ? ॥ ४९ ॥ तद्वचनं श्रुत्वा प्रतिनौकासङ्गता मया राजन् । तत्पार्श्वे प्रस्थापिताः प्राप्तार्थाः कौलिककुमाराः ॥ ५० ॥ गत्वा तै-र्भणित: स पुरुषो भद्र ! अत्राऽऽरोह । धनदेवेन वणिजा तव पार्श्व प्रस्थापिताः ॥५१ ॥ इति भणित आरूढः समागतस्तदाऽस्माकं बोहित्थे । दृष्टश्चमया नरवर ! तरुणनरः स महाभाग् ॥ ५२ ॥ निर्जितानङ्गरूपः पूर्णीमागलाञ्छन इवातिसौम्यः । वरकनकनिकषगौरोऽभिनवोत्थितमुखरोमः ॥ ५३ ॥ १. खंभग्गं-स्तम्भाग्रम् । २. निर्यामक: नाविक । ३. बाहाबाहुः । ४. बेडओ-नौका। ५. निहसोनिकषः । सुरसुन्दरीचरित्रम् त्रयोदश: परिच्छेदः ५१५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy