________________
भीसणमगरोवग्गियभुयगगसिज्जंतगोहियानिवहं । निवहपरिसंठियुट्ठियतिमिंगिलाढत्तआवत्तं ॥ ४२ ॥ आवत्तसमुव्वत्तियसत्तसमाढत्तभीसणारावं । आराववसविसंतुलजलयरपरिसरणघोरजलं ॥ ४३ ॥ घोरजलघणघणारवमुहरियदिसिचक्कमुक्कडतरंगं । रंगंतविद्यमासियसप्पसमुप्पित्थमीणउलं ॥ ४४ ॥ अविय ॥ बहुसत्तकयाहारं निवडंतमहंत आवयानिवहं । अप्पत्तपयावासं दुग्गपुरिसंव नइनाहं ॥ ४५ ॥ चलमाणमीणमयरं फुरंतघणतिमिररुद्धपेरंत । कसिणनिसागासं पिव अपत्तपेरंतसीमाणं ॥ ४६ ॥ एवंविहं समुई मज्झमज्झेण जाणवत्तं तं । जा वच्चइ कइवि हु जोयणाणि वेगेण नरनाह ! ॥ ४७ ॥ भीषणमकरोद्वर्गितभुजङ्गग्रस्यमानगोधिकानिवहम् । निवहपरिसंस्थितोत्थिततिमिङ्गिलारब्धावतम् ॥ ४२ ॥ आवर्तसमुद्वर्तितसत्त्वसमारब्धभीषणारावम् । आराववशविसंस्थुलजलचरपरिसरणघोरजलम् ॥ ४३ ॥ घोरजलघणघणारवमुखरितदिक्चक्रमुत्कटतरङ्गम् । रगत्विद्रुमाश्वेतसर्पसमुप्पित्थमीनकुलम् ॥ ४४ ॥ अपि च ॥ बहुसत्त्वकृताधारं निपतद्महदापत्निवहम् । अपात्रपय-आवासं (अप्राप्तप्रजावासं) दुर्गतपुरुषमिव नदीनाथम् ॥ ४५ ॥ चलमीनमकरं स्फुरद्धनतिमिररुद्धपर्यन्तम् । कृष्णनिशाकाशमिव अप्राप्तपर्यन्तसीमानम् ॥ ४६ ॥ एवंविधं समुद्रं मध्यंमध्येन यानपात्रं तम् । यावत् व्रजति कत्यपि हु योजनानि वेगेन नरनाथ ! ॥ ४७ ॥ १. उद्वर्गितम्-उच्छलितम् । २. आढत्तो-आरब्धः । ३. समुप्पित्थं संत्रस्तम् । ४. बहुसत्त्वानां कृत आधारो येन, दुर्गतपक्षे बहुसत्त्वेभ्यः कृत आहारो येन । ५. आपत् आपत्, आपगानदी च । ६. अपात्राणां पात्ररहितानां पयसामावासः, पक्षे अप्राप्तः प्रजासुवासो येन। ७. निशाकाशपक्षे मीनमकरौ राशिविशेषौ । ८. घन: मेघः, सान्द्रं च । ९. पेरंतो-पर्यन्तः।
५१४
त्रयोदशः परिच्छेदः
सुरसुन्दरीचरित्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org