SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ जायं हविज्ज अह कारणंतरं किंपि तुज्झ दइयस्स । तव्वसओ सो पियसहि ! न आगओ झत्ति तं दीवं ॥ १८ ॥ एमाइनिउणवयणेहिं तीए आसासिया नरिंदसुया । जाया विमुक्कगुरुसोगवेगियाऽऽणंदपैडिहत्था ॥ १९ ॥ अह हंसियाए सव्वं गंतुं कमलावईए देवीए । सिटुं तीएवि रन्नो जहट्ठियं साहियं सव्वं ॥ २० ॥ सुरसुंदरीए एवं पिउभगिणिनिकेयणे वसंतीए । अंतेउरविलयाणं अलमाणंदं जणंतीए ॥ २१ ॥ वच्चंति वासराइं सुहेण जा कइवि, ताव अन्नदिणे । अभितरपरिसाए कइवयनियपुरिससहियस्स ॥ २२ ॥ सुरसुंदरिसहियाए देवीए संगयस्स नरवइणो । पडिहारअणुनाओ रन्नो अइवल्लहो वणिओ ॥ २३ ॥ जातं भवेदथ कारणान्तरं किमपि तव दयितस्य । तद्वशतः स प्रियसखे ! नाऽऽगतो झटिति तं द्वीपम् ॥ १८ ॥ एवमादिनिपुणवचनैस्तयाऽऽश्वासिता नरेन्द्रसुता । जाता विमुक्तगुरुशोकवेगाऽऽनन्दप्रतिहस्ता ॥ १९ ॥ अथ हंसिकया सर्वं गत्वा कमलावत्या देव्याः । शिष्टं तयाऽपि राज्ञः यथास्थितं कथितं सर्वम् ॥ २० ॥ सुरसुन्दर्या एवं पितृभगिनीनिकेतने वसन्त्याः । अन्तःपुरवनितानां अलमानन्दं जायमानायाः॥ २१ ॥ व्रजन्ति वासराणि सुखेन यावत् कत्यपि तावदन्यदिवसे । अभ्यन्तरपर्षदि कतिपयनिजपुरुषसहितस्य ॥ २२ ॥ सुरसुन्दरीसहितया देव्या संगतस्य नरपतेः । प्रतिहारानुज्ञातो रातॊऽतिवल्लभो वणिक् ॥ २३ ॥ १. तं द्वीपं रत्नद्वीपम् । २. पडिहत्था-पूर्णा ॥३. निकेतनं गृहम् । ४. विलया वनिता । ५. अलम् अत्यर्थम् । ५१० त्रयोदशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy