SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ ता किं इमा मर्यच्चिय किंवा सेजियत्ति जाव पुलएइ । ताव य तुहमुहसंठियविसफलखंडेण विन्नायं ॥ २१० ॥ अइतिव्वविसवियारा जाया ओ अचेयणा इमा बाला । तो नेऊण सट्टाणं करेमि एईइ तेगिच्छं ॥ २११ ॥ इय चिंतिय सुरसुंदरि ! गहिऊण तुमं समागओ एत्थ । सिट्ठो पुव्वुद्दिट्ठो वुत्तंतो तेण मह सव्वो ॥ २१२ ॥ भणिया य अहमिमेणं ढोऍसुं तमंगुलीययं सिग्घं । विज्जापयाणसमए ताएण समप्पियं जं तु ॥ २१३ ॥ तं दिव्यमणिसेणाहं निवारणं सयलदोसपसरस्स । उवलद्धपच्चयं पुण विसेसओ विससमूहम्मि ॥ २१४ ॥ युग्मम् ॥ भणिया खयरकुमारा पूयासामग्गियं लहुं कुणह । एयं पउणीकाउं जिणपूयं ताहि काऊण ॥ २१५ ॥ तस्मात्किमियं मृता चैव किंवा सजीवेति यावत् पश्यति । तावच्च तवमुखसंस्थितविषफलखण्डेन विज्ञातम् ॥ २१० ॥ अतितीव्रविषविकारात् जाता ओ अचेतनेयं बाला । ततो नीत्वा स्वस्थानं करोमि एतस्याश्चिकित्साम् ॥ २११ ॥ इति चिन्तयित्वा सुरसुन्दरि ! गृहीत्वा त्वां समागतोऽत्र । शिष्टः पूर्वोदिष्टो वृतान्तस्तेन मम सर्वः ॥ २१२ ॥ भणिता अहमनेन ढौकय तमङ्गुलीयकं शीघ्रम् । विद्याप्रदानसमये तातेन समर्पितं यत्तु ॥ २१३ ॥ तं दिव्यमणिसनाथं निवारणं सकलदोषप्रसरस्य । उपलब्धप्रत्ययं पुनः विशेषतो विषसम् ॥ २१४ ॥ युग्मम् ॥ भणिताः खेचरकुमाराः पूजासामग्री लघु कुरुत । एतां प्रगुणीकृत्य जिनापूजां तदा कृत्वा ॥ २१५ ॥ १. मृता २. सजीवेति । ३. तेगिच्छं = चिकित्साम् । ४. ढौकय = आनय । ५. सनार्थ = सहितम् । ५०० Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy