SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ पुलयंतेण य नायं एसो सो मयरकेउनामोत्ति । सामी गंगावत्तस्स गंधवाहणनरिंदसुओ ॥ २०४ ॥ अव्वो ! पमायवसओ कह वैरओ मारिओ निरवराहो ? | धी ! धी! अन्नाणस्स उ निरंत्थयं पावमायरियं ॥ २०५ ॥ एमाइ चिंतयंतो पुणो पुणो अप्पयं च निंदंतो । जा वयइ थोवभूमिं ता फुरियं दाहिणं नयणं ॥ २०६ ॥ किं मन्ने मह सूयइ सुनिमित्तमिमंति चिंतइ जाव । ताव विसरुक्खमूले दिट्ठा तं निवडिया सुयणु ! ॥ २०७ ॥ मणहरसयलावयवं मियंकलेहव्व जणमणाणंदं । दट्ठूण तुमं सुंदरि ! सित्तो अमएणव कुमारो ॥ २०८ ॥ अव्वो ! कह णु मयावि हु आणंद देइ मज्झ हिययस्स ? | पियपैणयिणिव्व एसा जुवई नवजोव्वणारंभा ॥ २०९ ॥ पश्यता च ज्ञातमेष स मकरकेतुनामेति । स्वामी गड्गावर्त्तस्य गन्धवाहननरेन्द्रसुतः ॥ २०४ ॥ अरे ! प्रमादवशतः कथं वराको मृतो निरपराध: ? । धिक् ! धिक् ! अज्ञानस्य तु निरर्थकं पापमाचरितम् ॥ २०५ ॥ एवमादि चिन्तयन् पुनः पुनरात्मानं च निन्दन् । यावत् व्रजति स्तोकभूमिं तावत् स्फुरितं दक्षिणं नयनम् ॥ २०६ ॥ किं मन्ये मम सूचयति सुनिमित्तमिममिति चिन्तयति यावत् । तावत् विषवृक्षमूले दृष्टा त्वं निपतिता सुतनो ! ॥ २०७ ॥ मनोहरसकलावयवां मृगाङ्करेखेव जनमनानन्दम् । दृष्ट्वा त्वां सुन्दरि ! सिक्तोऽमृतेनेव कुमारः ॥ २०८ ॥ अहो ! कथन्नु मृतापि खल्वानन्दं ददाति मम हृदयस्य ? | प्रियप्रणयिनीव एषा युवती नवयौवनारम्भा ॥ २०९ ॥ १. वरओ = वराकः । २. निरर्थकम् । ३. मृगाङ्करेखा । ४. मृता । ५. प्रणयिनी - भार्या । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः Jain Education International For Private & Personal Use Only ४९९ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy