SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ चिरपरिचियदेवेणं दिनाओ चित्तवेगखयरस्स । विज्जाओ तेण जाओ विज्जाहरचक्कवट्टी से ॥ १३२ ॥ सयमेव नहयरिंदा सव्वेवि हु पेणइमुवगया तस्य । इय मुणिउ मह जणओ संविग्गो भणिउमाढत्तो ॥ १३३ ॥ पिच्छह भो ! मणुयाणं मणोरहा अन्नहा विसङ्गृति । विहिणो वसेण नवरं अन्नह कज्जाण परिणामो ॥ १३४ ॥ किर नियतणयं काउं विज्जाहरचक्कवट्टिणं, करिही । कैयकिच्च पव्वज्जं केवलिजणयस्स पासम्म ॥ १३५ ॥ तं पुण अन्नह जायं ता किं कज्जं इमेण रज्जेणं । नरयाइनिमित्तेणं, सेवामो तायपयजुयलं ॥ १३६ ॥ जओ ॥ संसारो हु असारो घोरा अइदारुणा य नरयम्मि ! दुसहाओ वियणाओ चित्तो कम्माण परिणामो ॥ १३७ ॥ चिरपरिचितदेवेन दत्ताः चित्रवेगखेचरस्य । विद्यास्तेन जातो विद्याधरचक्रवर्ती तस्य ॥ १३२ ॥ स्वयमेव नभश्चरेन्द्राः सर्वेऽपि हु प्रणतिमुपगतास्तस्य । इति ज्ञात्वा मम जनकः संविग्नो भणितुमारब्धः ॥ १३३ ॥ प्रेक्षध्वम् भोः ! मनुजानां मनोरथा अन्यथा विशीर्यन्ते । विधे-र्वशेन नवरमन्यथा कार्याणां परिणामः ॥ १३४ ॥ किल निजतनयं कृत्वा विद्याधरचक्रवर्तिनां करिष्यामि । कृतकृत्यः प्रवज्यां केवलिजनकस्य पार्श्वे ॥ १३५ ॥ तं पुनरन्यथा जातं तर्हि किं कार्यमनेन राज्येन ? | नरकादिनिमित्तेन सेवामहे तातपदयुगलम् ॥ १३६ ॥ यतः ॥ संसारो हु असारो घोराऽतिदारुणा च नरके । दुःसहा वेदना चित्रः कर्मणां परिणामः ॥ १३७ ॥ " १. प्रणतिमुपगता: = : - प्रणताः । २. ज्ञात्वा । ३. कृतकृत्यः - कृतार्थः । सुरसुन्दरीचरित्रम् Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only ४८७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy