SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ एत्थंतरम्मि रयणी खयं गया साहिउंव परमत्थं । सम्मं नियच्छ वच्छे ! न होइ सो वल्लहो एस ॥ १२० ॥ जाए पभायसमए दिट्ठो सो सामलेण देहेण । तत्तो गुरुसोगाए विचिंतियं हा ! न सो एसो ॥ १२१ ॥ सो तत्तकंचणनिभो रूवेण अणंगरूवसारिच्छो । चित्तगएण इमस्स जो सारिच्छं नत्थि थेवंपि ॥ १२२ ॥ ता किं करेमि इण्हि सरणविहूणा परव्वसा अहयं । इय चिंततीए तया भएण कंपो समुप्पन्नो ॥ १२३ ॥ अह सो दट्टूण ममं अंसुजलासारसित्तगंडयलं । भयभीयं कंपंतिं एवं भणिउं समाढत्तो ॥ १२४ ॥ किं सुयणु ! तुमं बीहसि भूयपिसाउत्तिसंकिरी मज्झ । निसुणसु जो हं जेण व हरिया कज्जेण य मयच्छ ! ॥ १२५ ॥ अत्रान्तरे रजनी क्षयं गता कथयितुमिव परमार्थम् । सम्यक् पश्य वत्से ! न भवति स वल्लभ एषः ॥ १२० ॥ जाते प्रभातसमये दृष्टः स श्यामलेन देहेन । ततो गुरुशोकया विचिन्तितं हा ! न स एषः ॥ १२१ ॥ स तप्तकञ्चननिभो रूपेण अनङ्गरूपसदृशः । चित्रगतेन अस्य ओ सादृश्यं नास्ति स्तोकमपि ॥ १२२ ॥ तस्मात्किं करोमीदानीं शरणविहूणा परवशाऽहकम् । इति चिन्तन्त्या तदा भयेन कम्पः समुत्पन्नः ॥ १२३ ॥ अथ स दृष्ट्वा मामऽश्रुजलासारसिक्तगण्डस्थलाम् । भयभीतां कम्पमानामेवं भणितुं समारब्धः ॥ १२४ ॥ किं सुतनो ! त्वं बिभेषि भूतपिशाच इति शङ्कित्री मम । निशृणु योऽहं येन वा हता कार्येण च मृगाक्षि ! ॥ १२५ ॥ १. पश्य । २. तत्तं तप्तम् । ३. सादृश्यम् । ४. भूतः पिशाचो वेति शङ्कित्रीत्यर्थः । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः Jain Education International For Private & Personal Use Only ४८५ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy