SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ संसइया सामंता नायरया आउला दढं जाया । किंकायव्यविमूढा जाया तह मंतिणो अम्ह ॥ १०८ ॥ भीया कायरपुरिसा संगैरकरणम्मिउद्धरा सुहडा । साहसधणो य ताओ संधीरइ सुमइवयणेण ॥ १०९ ॥ एवं हंसिणि ! जाए समंतओ आउलम्मि नयरम्मि । अह अन्नदिणे अहयं पासुत्ता हम्मियैतलम्मि ॥ ११० ॥ रयणीए केणावि हु हीरंतं अप्पयं पुलोइत्ता । पडिबुद्धा भयभीया विलविउमेवं समादत्ता ॥ १११ ॥ हा अम्मि ! ताय ! कोवि हु देवो वा नहयरो व मं हरइ । धावह धावह सुहडा ! इमाओ मेल्लावह ममंति ॥ ११२ ॥ एमाइं विलवमाणा भणिया हं तेण सुयणु ! मा भा नो तुज्झ किंचि विरूवं करेमि पाणप्पिया तंसि ॥ ११३ ॥ । संशयितः सामन्ता नागरका आकुला दृढं जाता । किंकर्तव्यविमूढा जाता तथा मंत्रिणोऽस्माकम् ॥ १०८ ॥ भीता कायरपुरुषाः सङ्गरकरण उद्धराः सुभटाः । साहसधनश्च तातः संधीरयति सुमतिवचनेन ॥ १०९ ॥ एवं हंसिनि ! जाते समन्ततोऽऽकुले नगरे । अथ अन्यदिनेऽहकं प्रसुप्ता हर्म्यतले ॥ ११० ॥ रजन्यां केनाऽपि ह्रियमाणमात्मानं प्रलोक्य । प्रतिबुद्धा भयभीता विलपितुमेवं समारब्धा ॥ १११ ॥ हा अम्बे तात ! कोऽपि खलु देवोवा नभश्चरो वा मां हरति । धावत धावत सुभटाः ! अस्मात् मोचयत मामिति ॥ ११२ ॥ एवमादि विलपन्ती भणिताऽहं तेन सुतनो ! मा बिभेहि । न तव किञ्चित् विरूपं करोमि प्राणप्रिया त्वमसि ॥ ११३ ॥ १. संशयितः = शङ्कापन्नः । २. संगरं युद्धम् । ३. उदधुरः उद्भटः । ४. हर्म्यतले = प्रासादतले । हिंयमाणाम् । ६. मेल्लावह = मोचयत । ७. बिभेहि । ५. सुरसुन्दरीचरित्रम् Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only ४८३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy