SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ ढेकिजउ कूवाई कुजलाई सरोवराई कीरंतु । पसरनिवारणहेउं संसाहणं तत्थ वयउत्ति ॥ १०२ ॥ इय देवि ! मंतिवयणं कारिय सव्वंपि आगओ एत्थ । पबलत्तणओ सत्तुस्स तहवि चिताउरो जाओ ॥ १०३ ॥ अह हंसिणि ! जा कइवि हु सुहेण वच्चति तत्थ दिवसाई । ता अन्नदिणे नयरं पवेढियं सत्तुसिनाए ॥ १०४ ॥ तओ । पिहिआई गोउराई जलेण परिपूरियाओ परिहाओ । संनद्धबद्धकवया पैइकविसीसं ठिया जोहा ॥ १०५ ॥ संवा(चा) रिमजंताई पउणीकीरंति, विविहसत्थाई । तिक्खलिज्जंति तहा कीरइ सुहडाण सम्माणो ॥ १०६ ॥ पददियहं दिजंति य उक्काला सत्तुसिन्नमइगम्म । निवडंति सुहडकरिसुरयनरवरा उभयपक्खेवि ॥ १०७ ॥ छाद्यतां कुपादिः कुजलानि सरोवराणि क्रियन्ताम् । प्रसरनिवारणहेतुं ससाधनं तत्र व्रजतु इति ॥ १०२ ॥ इति देवि ! मंत्रिवचनं कारितं सर्वमपि आगतोऽत्र । प्रबलत्वात् शत्रोस्तथापि चिन्तातुरो जातः ॥ १०३ ॥ अथ हंसिनि ! यावत् कत्यपि हु सुखेन व्रजन्ति तत्र दिवसानि । तस्मादन्यदिवसे नगरं प्रवेष्टितं शत्रुसैन्येन ॥ १०४ ॥ ततः । पिहितानि गोपुराणि जलेन परिपूर्णाः परिखाः ।। संनद्धबद्धकवचाः प्रतिकपिशीर्षं स्थिता योधाः ॥ १०५ ॥ संवृत्त (संचारित) यंत्रानि प्रगुणीक्रियन्ते विविधशस्त्राणि । तीक्ष्णीक्रियन्ते तथा क्रियते सुभटानां सन्मानः ॥ १०६ ॥ प्रतिदिवसं दीयन्ते चोत्काला शत्रुसैन्यमधिगम्य । निपतन्ति सुभटकरितुरङ्गनरवरा उभयपक्षेऽपि ॥ १०७ ।। १. छाद्यताम् । २. ससाधनं सकटकम् । ३. प्रतिकपिशीर्षम् । ४. जोहा-योधाः । ५. तीक्ष्णीक्रियन्ते । ६. सुभट:=योधः । ४८२ द्वादशः परिच्छेदः सुरसुन्दरीचरित्रम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy