SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ पच्चक्खपुव्वगं जं अणुमाणं इह, न तेण तग्गहणं । न य विज्जइ तग्गहणे लिंगंपि अनिंदियत्तणओ ॥ ४८ ॥ लोयपवंचणहेउं धुत्तेहिं कयाणि विविहसत्थाणि । न पमाणं विबुहाणं कह तेहिं भविज्ज तस्सिद्धी ? ॥ ४९ ॥ ता पंचभूयसमुदयरूवो जीवो न तेसिं विगमम्मि । तस्साभावम्मि कुओ परलोगो जेण य तदत्थं ॥ ५० ॥ कीरइ अइदुद्धरयं बंभव्वयसीलपालणाईयं । मूढेहिं सयं नहिं तह परं नासयंतेहिं ॥ ५१ ॥ युग्मम् ॥ गम्मागम्मविभागं मोत्तुं विसयाण सेवणं कुह । भक्खह सरसं मंसं पियह सुरं विगयआसंका ॥ ५२ ॥ इय ती बुद्धिलाए वयणं सोऊण कुगइसंजणगं 1 भणियं मए अहम्मे ! मा मा एवं समुल्लवसु ॥ ५३ ॥ प्रत्यक्षपूर्वकं यदनुमानमिह, न तेन तद्ग्रहणम् । न च विद्यते तद्वहणे लिङ्गमप्यनिन्द्रियत्वतः ॥ ४८ ॥ लोकप्रवञ्चनहेतुं धूर्तैः कृतानि विविधिशास्त्राणि । न प्रमाणं विबुधानां कथं तैर्भवेत् तत्सिद्धिः ? ॥ ४९ ॥ तस्मात् पञ्चभूतसमुदायरूपो जीवो न तेषां विगमे । तस्याभावे कुतः परलोको येन तदर्थम् ॥ ५० ॥ क्रियतेऽतिदुर्धरकं ब्रह्मचर्यशीलपालनादिकम् । मूढैः स्वयं नष्टैस्तथा परं नाश्यत्भिः ॥ ५१ ॥ युग्मम् ॥ गम्यागम्यविभागं मुक्त्वा विषयानां सेवनं कुरुत । भक्षयत सरसं मांसं पिबत सुरां विगताऽऽशङ्का ॥ ५२ ॥ इति तस्या बुद्धिलाया वचनं श्रुत्वा कुगतिसञ्जनकम् । भणितं मया अधर्मे ! मा मा एवं समुल्लप ॥ ५३ ॥ १. अनिन्द्रियत्वतः - इन्द्रियाप्रत्यक्षत्वादित्यर्थः । २. सुराम् । ३. हे अधर्मे ! । सुरसुन्दरीचरित्रम् द्वादशः परिच्छेदः Jain Education International For Private & Personal Use Only ४७३ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy