SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ अह ललियाए भणियं ता किं सिग्धं न कीरए एयं । वाही विक्खिओ जं न होइ इह सुंदरो भद्दे ! ॥ १२ ॥ तो सिरिमइए भणियं लक्खेमो अम्हि केवलं वाहिं । न उणो पउणीकाउं सत्ता अह माहवी भणइ ॥ १३ ॥ लक्खइ जो किर वाहिं पउणपि हु सो करिस्सएं पत्तं । जेणिह दिट्ठा चोरा पैहरयमवि देह सो नूणं ॥ १४ ॥ निहुयं हसिऊण तओ सव्वाहिवि सहरिसं समुल्लवियं । सिरिमइ ! इण्हि न छुट्टसि अम्ह सहिं जणसु पैठणंति ॥ १५ ॥ अन्नं, स तुज्झ जणओ सुप्रसिद्धो मंतजाणओ सुयणु ! । ता वाहिऊण मंतं पउणं सुरसुंदरिं कुणसु ॥ १६ ॥ अह सिरिमईइ भणियं जड़ मह जणओ वियाणई मंते । ता किं मह, जइ मिट्टं खीरं ता किं नु छाणस्स ? ॥ १७ ॥ अथ ललितया भणितं तस्मात्किं शीघ्रं न क्रियते एतद् । व्याधिरुपेक्षितो यन्न भवति इह सुन्दरो भद्रे ! ॥ १२ ॥ ततो श्रीमत्या भणितं लक्षयामो वयं केवलं व्याधिम् । न पुनः प्रगुणीकर्तुं शक्ता अथ माधवी भणति ॥ १३ ॥ लक्षते यः किल व्याधिं प्रगुणमपि खलु स करिष्यति प्राप्तम् । येनेह दृष्टा चौराः प्रहारमपि ददाति स नूनम् ॥ १४ ॥ निभृतं हसित्वा ततः सर्वाभिरपि सहर्षं समुल्लपितम् । श्रीमति ! इदानीं न छुटसि अस्माकं सखीं जनय प्रगुणमिति ॥ १५ ॥ अन्यं स तव जनकः सुप्रसिद्धो मंत्रज्ञातः सुतनो ! | तस्माद् व्याहृत्य मन्त्रं प्रगुणं सुरसुन्दरीं कुरु ॥ १६ ॥ अथ श्रीमत्या भणितं यदि मम जनको विजानाति मंत्रान् । तस्मात्किं मम, यदि मिष्टं क्षीरं तस्मात्किं नु गोमयस्य ? ॥ १७ ॥ १. उपेक्षितः । २ एवस्स । ३. प्रहारम् । ४. प्रगुणम् = नीरोगमिति यावत् । ५. छाणं= गोमयादि । सुरसुन्दरीचरित्रम् Jain Education International द्वादशः परिच्छेदः For Private & Personal Use Only ४६७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy