SearchBrowseAboutContactDonate
Page Preview
Page 472
Loading...
Download File
Download File
Page Text
________________ एत्तियमित्तं भणिउं सोयसमुब्भुयगरुर्मन्नुवसा । थूलंसुए मुयंती निहुयं रोउं पवत्ता सा ॥ १४४ ॥ एत्थंतरम्मि रन्नो अद्धासणसंगयाए देवीए । कमलावईए गहिया रोवंती सा निजुच्छंगे ॥ १४५ ॥ भणिया वच्छे ! मा रुय न होइ दीवंतरं इमं सुयणु ! । हत्थणपुरं हि एवं एसो राया अमरकेऊ ॥ १४६ ॥ कमलाई अहंपि हु, सहोयरो होइ तुह पिया मज्झ । वच्छे ! तुमंपि अम्हं सुयपुव्वा नाममेत्तेण ॥ १४७ ॥ बहुविहप ओयणेणं कुसग्गनयराओ जो जणो एंतो । सो सव्वो सुरसुंदरि ! तुह गुणनिवहं मह कहिंतो ॥ १४८ ॥ एवं सुरूवकलिया एवं पिउणो य वच्छला बाढं । एवं कलासु कुसला एवं दक्खिन्नदयजुत्ता ॥ १४९ ॥ एतावन्मात्रं भणित्वा शोकसमुद्भूतगुरुकमन्युवशा । स्थूलाश्रूणि मुञ्चती निभृतं रोदितुं प्रवृत्ता सा ॥ १४४ ॥ अत्रान्तरे राज्ञोऽर्धासनसङ्ख्या देव्या । कमलावत्या गृहीता रुदिती सा निजोत्सङ्गे ॥ १४५ ॥ भणिता वत्से ! मा रुदिहि न भवति द्वीपान्तरमिदं सुतनो ! | हस्तिनापुरं ह्येतदेष राजा अमरकेतुः ॥ १४६ ॥ कमलावत्यऽहमपि खलु, सहोदरो भवति तव पिता मम । वत्से ! त्वमपि अस्माकं श्रुतपूर्वा नाममात्रेण ॥ १४७ ॥ बहुविधप्रयोजनेन कुशाग्रनगरात् यो जनो एयात् । स सर्वः सुरसुन्दरि ! तव गुणनिवहं ममकथयेत् ॥ १४८ ॥ एवं सुरूपकलिता एवं पितुश्च वत्सला बाढम् । एवं कलासु कुशला एवं दाक्षिण्यदयायुक्ता ॥ १४९ ॥ १. मन्युः = संतापः । सुरसुन्दरीचरित्रम् Jain Education International एकादशः परिच्छेदः For Private & Personal Use Only ४४७ www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy