SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ पुव्वं देवेणं अहं नेमित्तियसुमइवयणयं सोच्चा ।। कुसुमायरउज्जाणस्स पालगत्ते निउत्तो म्हि ॥ १०८ ॥ तं च तिसंझं निच्चं पलोयमाणस्स एत्तिओ कालो । वोलीणो न य दिटुं किंचिवि नेमित्तियाइ8 ॥ १०९ ॥ अज्ज पुण अप्पभाए गयणे उजाणमज्झयारम्मि । कुसुमियसाहिसमूहं इओ तओ पिच्छमाणेण ॥ ११० ॥ एगम्मि दिसाभाए वल्लरवेल्लीसणाहदुमगहणे । उत्तासियहंसउलो उट्ठाविओ सउणसंदोहो ॥ १११ ॥ निसुओ विम्हयजणओ बहिरियआसन्नसत्तसुइविवरो । मुहरियदिसाविभागो गरुयखडक्कारसंसद्दो ॥ ११२ ॥ तिसृभिः विशेषकम् ॥ सोऊण य तं सदं विम्हियउत्फुल्ललोयणेण मए । पुलइय तत्तोहुत्तं चिंतियमव्वो ! किमेयंति ॥ ११३ ॥ पूर्वं देवेनाऽहं नैमित्तिकसुमतिवचनकं श्रुत्वा । कुसुमाकरोद्यानस्य पालकत्वे नियुक्तोऽस्मि ॥ १०८ ॥ तच्च त्रिसन्ध्यं नित्यं प्रलोकयत एतावत्कालः । अतिक्रान्तो न च दृष्टं किञ्चिदपि नैमित्तिकादिष्टम् ॥ १०९ ॥ अद्य पुनरप्रभाते गगने उद्यानमध्ये । कुसुमितशाखिसमूहमितस्ततः प्रेक्ष्यमानेन ॥ ११० ॥ एकस्मिन् दिग्भागे वल्लरवल्लीसनाथद्रुमगहने। उत्त्रसितहंसकुल उत्थापितः शकुनसन्दोहः ॥ १११ ॥ निश्रुतो विस्मयजनको बधिरितासन्नसत्त्वश्रुतिविवरः । मुखरितदिग्विभागो गुरुकखटत्कारसंशब्दः ॥ ११२ ॥ तिसृभि-विशेषकम्॥ श्रत्वा च तं शब्दं विस्मयोत्फुल्ललोचनेन मया । दृष्टं तदभिमुखं चिन्तितमहो ! किमेतदिति ॥ ११३ ॥ १. पालकत्वे । २. अप्रभाते = रात्रिप्रान्तभागे इत्यर्थः । ३. शकुनाः = पक्षिणः । ४. बधिरितासन्नसत्त्वश्रुतिविवरः । सुरसुन्दरीचरित्रम् एकादश: परिच्छेदः ४४१ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy