SearchBrowseAboutContactDonate
Page Preview
Page 441
Loading...
Download File
Download File
Page Text
________________ संबलरहिया तहइं ठाउमसत्ता तओ समुच्चलिया । अवगन्निय अवसउणं नियपुरगमणस्स तुरमाणा ॥ २०९ ॥ युग्मम् ॥ तत्तो बीयपयाणे पभायसमयम्मि तम्मि सत्थम्मि । सहसा अन्नाउच्चिय दिन्नो भिल्लेहिं ओक्खंदो ॥ २१० ॥ अह कलयलं निसामिय सत्थजणे तत्थ आउलीभूए । भिल्लेहिं हम्ममाणे ल्हसिज्जंते य सयराहं ॥ २११ ॥ सज्झसभरिया अहमवि पडिया अडवीइ जाव इक्कल्ला । घेत्तूणं एगदिसं नट्ठा अइगुविलतरुगहणे ॥ २१२ ॥ खणमेगं तत्थच्छिय वयामि किल तम्मि सत्थठाणम्मि | पुणरवि मिलामि जेणं सत्थस्स अहंति चिंतंती ॥ २१३ ॥ जाव पयट्टा गंतुं ताव न जाणामि कत्थ गंतव्वं । कत्तो समागया हं काए व दिसाए सो सत्थो ॥ २१४ ॥ युग्मम् ॥ शंबलरहिता तत्र स्थातुमशक्ता ततः समुच्चलिताः अपगणय्य अपशुकनं निजपुरगमनस्य त्वरमाणाः ॥ २०९ ॥ युग्मम् ॥ ततो द्वितीयप्रयाणे प्रभातसमये तस्मिन् सार्थे । सहसा अज्ञातैव दत्तो भिल्लैरवस्कन्दः ॥ २१० ॥ अथ कलकलं निशम्य सार्थजने तत्राऽऽकुलीभूते । भिल्लै - हन्यमाने स्त्रस्यमाने च सयराहं ॥ २१९ ॥ सांध्वसभृताऽहमपि पतिताटव्यां यावदेकाकी । गृहीत्वा एकदिशं नष्टाऽतिगुपिलतरुगहने ॥ २१२ ॥ क्षणमेकं तत्रस्थिता व्रजामि किल तस्स्सिार्थस्थाने । पुनरपि मिलामि येन सार्थस्यऽहमिति चिन्तयन्ती ॥ २१३ ॥ यावत् प्रवृत्ता गन्तुं तावन्न जानामि कुत्र गन्तव्यम् । कुतस्समागताऽहं कया वा दिशा स सार्थः ॥ २१४ ॥ युग्मम् ॥ १. अवगणय्य । २. अवस्कन्दः = घाटिः । ३. स्त्रस्यमाने । ४. शीघ्रम् । ४१६ Jain Education International दशमः परिच्छेदः For Private & Personal Use Only सुरसुन्दरीचरित्रम् www.jainelibrary.org
SR No.001884
Book TitleSursundari Chariyam
Original Sutra AuthorDhaneshwarmuni
AuthorMahayashashreeji
PublisherOmkar Gyanmandir Surat
Publication Year
Total Pages702
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Story, & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy